SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ नवेषु मृद्भाजने लग्नः संस्कारी ब्रह्मणाप्यन्यथा कतु न शक्यते ॥७४॥ अन्ध इवं वरं परप्रणेयो राजा न ज्ञानलवदुर्विदग्धः ॥ ७५ ॥ नीली रक्ते वस्त्र इव को नाम दुर्विदग्धे राज्ञि रागान्तरमाधते ॥७६॥ यथार्थवाद विदुषां श्रेयस्करो यदि न राजा गुणद्वेषी ॥७७॥ ॥ वरमात्मनो मरणं नाहितोपदेश: स्वामिषु ॥७८॥ ६. अथ आन्वीक्षिकीसमुद्देशः आत्ममनोमरुत्तत्त्वसमतायोगलक्षणो ह्यध्यात्मयोगः ॥ १ ॥ अध्यात्मज्ञो हि राजा सहजशारीरमानसागन्तुभिर्दोषनं वाध्यते ||२|| इन्द्रियाणि मनोविषयाज्ञानं भोगायतन मित्यात्मा रामः ॥३॥ यत्राहमित्यनुपचरितप्रत्ययः समात्मा ||४|| असत्यात्मनः प्रेत्यभावे विदुषां विफलं खलु सर्वमनुष्ठानम् ||५|| यतः स्मृतिः प्रत्यवमर्षंणमूहापोहनं शिक्षालाप क्रियाग्रहणं च भवति तन्मनः ॥६॥ आत्मनो विषयानुभवनद्वाराणीन्द्रियाणि ॥७॥ शब्दस्पर्श रस रूपगन्धा हि विषयाः ||८|| समाधीन्द्रियद्वारेण विप्रकृष्टसंनिकृष्टावबोधो ज्ञानम् ॥९॥ सुखं प्रीतिः ||१०|| तत्सुखमप्यसुखं यत्र नास्ति मनोनिवृत्तिः ॥ ११ ॥ अभ्यासाभिमान संप्रत्ययविषयाः सुखस्य कारणानि ॥ १२ ॥ | क्रियातिशयविपाक हेतुरभ्यासः ॥१३॥ प्रश्रयसत्कारादिलाभेनात्मनो यदुत्कृष्टत्वसंभावनमभिमानः ||१४|| असद्गुणे वस्तुनि तदगुणत्वेनाभिनिवेशः संप्रत्ययः ॥ १५ ॥ इन्द्रियमनस्तर्पणो भावो विषयः ||१६|| दुःखमप्रीतिः ॥१७॥ तद्दुःखमपि न दुःखं यत्र न संक्लिश्यते मनः ||१८|| दुःखं चतुविधं सहजं दोषजमागन्तुकमन्तरङ्ग' चेति ॥ १२॥ सहजं क्षत्तृषामनोभूभवं चेति ॥ २०॥ दोषजं वातपित्तकफवैषम्य संभूतम् ॥२१॥ आगन्तुकं वर्षातपादिजनितम् ॥२२॥ यच्चिन्त्यते दरिद्रन्यवकारजम् ||२३|| न्यक्कारायच्छविघासादिसमुत्यमन्तरङ्गजम् ॥ २४ ॥ न तस्यैहिकामुष्मिकं च फलमस्ति यः क्लशायसाभ्यां भवति मोतिवाक्यामृत का मूक सूत्र-पाठ १९७
SR No.090306
Book TitleNitivakyamrut me Rajniti
Original Sutra AuthorN/A
AuthorM L Sharma
PublisherBharatiya Gyanpith
Publication Year
Total Pages255
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy