SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ युक्तितो यथाप्रति रजकशीलाकुर्कुरखर्परसमा रतिकालेयन्नास्ति लोकायतज्ञो हि राजा लोको गतानुगतिको लञ्चलुञ्चा लञ्चेन लुञ्चेनार्थोपायं लोकव्यवहारको लवणासंग्रहः लषनकाले लोभप्रमाद विश्वास लोभवति भवन्ति लोभ पक्षपाताभ्यां लिंगिनास्तिक लाभस्त्रिविधो लघुरपिसिंह: राज्ञो हि दुष्ट निग्रहः राज्ञः पृधेपाल राज्यस्यमूलं क्रमो राजाहि परमं दैवतं राजोऽनुग्रहविग्रहावेव खेरविषये किं न राजो हि मंत्रिपुरोहितो राजामन्न: रुपाजीवावृत्युपदेप्टा राजपरिगृहीत राजाज्ञा हि राजा ज्ञावरुद्धस्य राज्ञावज्ञानो राज्ञो लञ्चेन ग़ज्ञोऽन्यायकरणं राजो हि समुद्रावधिर्मही राज: शरीरं धर्म: कलन राज्ञां चतुरंगबलभिवृद्धये रथैरवपर्दित राज्ञि रक्षिते सर्व रक्षित राजस्तावदासन्ना ग़ज्ञोऽस्थाने रजस्वलाभिगामी सजा त्वपराधा राज्ञादृष्टे राजाज्ञां मर्यादा राजात्मदैव रज्जुबलनामिव राजव्यञ्जन राजा राजकार्येषु विहिताचरणं विधिनिषेधा वनगजइव विरुद्धकामवृत्ति वर्णाश्रमवती वैवाहिक: शालीनो वालिखिल्यऔदम्बरी बरमराजर्क विज्ञातमर्थमव विज्ञानोहापोहा वंशवृत्तविधा वरमज्ञानं नाशिष्ट वरमात्मनोमरणं वन्धनान्तोनियोगः
SR No.090305
Book TitleNiti Vakyamrutam
Original Sutra AuthorSomdevsuri
AuthorNathulal Jain, Mahendrakumar Shastri
PublisherDigambar Jain Vijaya Granth Prakashan Samiti
Publication Year
Total Pages645
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy