SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ श्लोक योभृत्यात्म योऽनङ्गेनापि योऽनुकूलप्रति य उत्पन्न: पुनीते यः खलुयथाविधि यो देहमात्रारामः यो युक्तायुक्तयोर यत्र सद्विराधीय यतोद्रव्याद्रव्य याः समधिगम्या यमइवापराधिषु युक्तित: प्रवर्तयन् यथार्थवादो विदुषां यत्राहमित्यनु यतः स्मृति: यच्चिन्त्यते दरिद्रे यो यस्य देवस्य यथादोषं योयत्प्रतिबद्धः यद्बहुगुणमनपायबहुलं यथोक्तगुणसमवायिन्यैकस्मिन येन सह चित्तविनाशोऽभूत युक्तमुक्तं वचो युक्तमयुक्तं वा गुरुदेव यत्कृतौ स्वामिनः यं कमपि समयमास्थाय यमपट्टिको य एकस्मिन् यथानुभूतानुमित यत् साहस यत्र नाहमस्मीत्य यथादोष कोटिरपि समुद्देश 2 3 S S 5 5 5 5 S 5 5 5 S 6 6 6 9 10 10 10 10 10 11 13 14 14 15 15 16 16 16 नीति सं. श्लोक 9 11 1 11 23 25 41 Ex 43 55 60 59 77 4 6 23 17 2 47 75 77 111 155 10 4 10 15 13 15 19 20 25 18 यत्किञ्चनकारी स्वैः यथावसरमसङ्ग यथास्वामिशासनमर्थस्य यौनेजीतो यौनः यो यत्र कर्मणि यस्याभियोगात्परे यो विपदि सम्पदि यः सम्पदीव यः कारणमन्तरेण यद्वृत्तिजीवितहेतोराक्षितं येन केनाप्युपकारेण यथाकामं यायस्य प्रकृति यत्प्रसादादात्मलाभो यः खलु पुत्रो यथासाभ्यं यो मितं भुंक्ते यथाकामसमीहानाः यार्थेनप्रणयिनी यादृशे तादृशे पः परद्रव्यमभि यस्य यावानेष य एव स्वस्या यो विजीगिषु यन्ममद्रव्य योगतीक्ष्ण यन्त्रशस्त्राग्नि यस्याभिमुखं यावत्परेणापकृतं यादृशस्तादृशो युधिस्वामिनं समुद्देश 17 17 18 2000 18 18 20 21 21 23 23 23 222 22 2 2 2 2 2 2 2 8888 23 24 24 24 24 25 25 25 27 28 28 28 29 29 29 29 30 30 30 30 30 नीति सं. 20 33 9 29 60 1 1 8 1 2 4 10 29 53 77 82 21 38 59 7 15 16 41 24 26 72 74 40 54 D 57 74 95
SR No.090305
Book TitleNiti Vakyamrutam
Original Sutra AuthorSomdevsuri
AuthorNathulal Jain, Mahendrakumar Shastri
PublisherDigambar Jain Vijaya Granth Prakashan Samiti
Publication Year
Total Pages645
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy