SearchBrowseAboutContactDonate
Page Preview
Page 770
Loading...
Download File
Download File
Page Text
________________ नियुक्तिपंचक (२४१) (२६२/१) (३०१) (३९५) (३९६) (४१२) (४३१) (४८७) (८५) ओरब्भे य कागिणी अंबए य ववहार सागरे चेव। पंचेते दिटुंता........ बुड्दिं च हाणिं च ससीव दर्दू ,पूरावरेगं च महानईणं । जह तुब्भे तह अम्हे, तुम्भं वि य होहिहा जहा अम्हे। अप्पाहेइ पड़तं, पंडुरपत्तं किसलयाणं ॥ जलबुब्बुयसन्निभे य माणुस्से। किंपागफलोवमनिभेसु ......३ सीहत्ता निक्लमिउं, सीहत्ता चेव विहरसू। अमरवणं सरिसरूवं। दोगुंदगो व देवो। दंसमसगस्समाणा, जलूक-विच्छुगसमा । आचारांग नियुक्ति अट्ठी जहा सरीरम्मि, अणुगतं चेयणं खरं दिटुं । एवं जीवाणुगयं, पुढविसरोरं खरं होति ॥ जह हस्थिस्स सरीरं, कललावत्थस्स अहुणोववनस्स । होति उदगंडगस्स य, रसुवमा आउजावारण । जह देहपरीणामो,रत्तिं खज्जोयगस्स सा उवमा। जरितस्स य जह उम्हा, एसुवमा तेउजीवाणं ॥ जह सगलसरिसवाणं, सिलेसमिस्साण वत्तिया वट्टी। पत्तेयः जह वा तिलसक्कुलिया, बहूहिं तिलेहिं मेलिया संती। पत्तेय ... । जह देवस्स सरीरं, अंतद्धाणं च अंजणादीसुं । एओवमा आदेसो, वाएऽसंतेऽवि रूवम्मि॥ जह सव्वपायवाणं, भूमीए पतिट्टियाणि मूलाणि । इय कम्मपायवाणं, संसारपइट्ठिया मूला॥ जह सुत्त-मत्त-मुच्छिय,असहीणो पावती बहुं दुक्खं । सीयधरो संजमो भवति सीतो। कमलविसालनेत्तं। जह खलु झुसिरं कट्ठ, सुचिरं सुक्कं लहुं डहइ अग्गी। तह खलु खति कर्म, सम्मच्चरणट्टिया 'साह ॥ रपणो जह तिक्ख-सीयला आणा। (११९) (१३१,१३२) (१६७) (१८७) (२१३) (२०७) (२२९) (२३५) (२८७)
SR No.090302
Book TitleNiryukti Panchak
Original Sutra AuthorBhadrabahuswami
AuthorMahapragna Acharya, Kusumpragya Shramani
PublisherJain Vishva Bharati
Publication Year
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy