________________
परिशिष्ट ३
(उनि ६५)
(आनि २४६)
(दशनि २१७)
(दनि २६)
(शनि ३२०-२२)
गरी- दुष्ट भाव या बैल।
गंडी गली मराली होति एगट्ठा । चार-चर्या ।
चारो चरिया घरणं एगळें । जीवाणीवाभिगम-रावकालिक के चौथे अध्ययन का नाम ।
जीवादीभिगमो, मा . जानपणनी'
तत्तो चरित्तधम्मो, चरणे धम्मे य एगट्ठा ।। पात-बात।
नातं गणितं गुणितं गतं च एगटे । तिष्ण-तीर्ग, साधु ।
तिण्णे तायी दविए, बती य खते य दंत विरते य । मुणि-तावस-पण्णवगुजु, भिक्खू बुद्ध जति विदु य ।। पवइए अणगारे, पासंडी चरग बंभणे चेव । परिवायगे य समणे, निग्गंथे संजते' मुत्ते ।। साधू लूहे य तहा, तीरट्ठी होति चेव नातब्बे ।
नामाणि एवमादीणि, होसि तव-संजमरताणं ।। बमा---पा, हिंसा।
दया य संजमे लज्जा, दुगुंछाऽछलणा इय।
तितिक्वा य अहिंसा य, हिरी एगट्टिया पदा । दुम-क्ष।
दुमा य पादवा रुक्षा, विडिमी य अगा तरू।
कुहा महीरुहा वच्छा, 'रोवगा भंजगा वि य ।। दुमपुष्फिया-प्रथम मध्ययन का नाम (मपुष्पिका)।
दुमपुफिया य आहारएसणा गोयरे तया उंछे।
मेस' जलोया सप्पे, वणऽख-इसु गोल पुत्तुदए । नात-सात (जवाहरग)।
नातं आहरणं ति य दिळंतोवम्म निदरिसणं तह य ।। निम्बाणसुह–निर्माणसुख।
निश्वाणसुहं सायं सीतीभूयं पयं अणावाहं । पंग- मान।
पंथो णायो मग्गो, विधी धिती सोग्गती हित सुहं च। पत्थं सेयं नियति, निब्वाणं सिपकरं चेव ॥
(उनि १५९)
(दशनि ३२)
(दशनि ३४)
(दशनि ४८)
(आनि २०८)
(सूनि ११५)