________________
( ७२ )
कर्मणां मध्यगतं जीवं यो गृह्णाति सिद्धसंकाशं । भण्यते स शुद्धनयः खलु कर्मेोपाधिनिरपेक्षः ॥
सत्ताग्राहकशुद्धद्रव्यार्थिकनयं लक्षयति-उप्पादवयं गउण किच्चा जो गहइ केवला सत्ता । Home सो सुद्धणओ इह सत्तागाहिओ समये ॥ १९२॥ उत्गदव्ययैौ गाणा कृत्वा यो गृह्णाति केवलां सत्ताम् । भण्यते स शुद्धयः इह सत्ता ग्राहकः समये ॥
भेदविरूपनिरपेक्षशुद्धद्रव्यार्थिकनयं लक्षयति-गुणगुणिआइचउके अत्थे जो णो करेइ खलु भेयं । सुद्धो सो दत्थो भेयवियप्पेण णिरवेक्खो ॥ १९३॥ गुणगुण्यादि यो न करोति खलु भेदं । शुद्धः स द्रव्यार्थिकः भेदविकल्पेन निरपेक्षः ॥
कर्मोपाधि सापेक्षमशुद्धद्रव्यार्थिकनयं लक्षयति-भावे सरायमादी सव्वे जीवम्मि जो दु जंपेदि । सो हु असुद्ध उत्तो कम्माणोवाहिसावेक्खो ॥ १९४ ॥ भावान्रागादीन्सर्वान्जीवे यस्तु जल्पति । स हि अशुद्ध उक्तः कर्मणामुपाधिसापेक्षः || उत्पादव्ययसापेक्षाऽशुद्धद्रव्यार्थिकनयं लक्षयति-उप्पादवयविमिस्सा सत्ता गहिऊण भणइ तिदयत्तं । दव्वस्स एयसमये जो सो हु असुद्धओ बीओ ॥ १९५॥ उत्पादव्यय विमिश्रां सत्तां गृहीत्वा भणति त्रितयत्वम् । द्रव्यस्यैकसमये यः सहि अशुद्ध द्वितीयः ॥