________________
गुलाराधना
७८
दार्शन्तिके योजयितुं उत्तरगाथामाड
तह भाविदसामण्णो मिच्छत्तादी रिबू विजेतॄण || आराहणापायं हरइ सुसंथाररंगम्मि ॥ २३ ॥ साधुर्भावतचारित्र गृहोते संस्तराहवे ।। आराधनाध्वजं जित्वा मिथ्यात्वाविद्विषस्तथा ।। २३ ।।
विजयोदया - तह भाविदसामणो इति । तह तथैव राजपुत्रवदेव । भाविदसामण्णो भावितसमानभावः । पुव्यमिति शेषः । मिच्छतादी मिथ्यात्वा संयमकायाशुभयोगाः इत्येतान् । रिव् रिपून् । विजेण भृशं जित्वा । विशम्दो भृशार्थे प्रयुक्तः । यथा विवृद्धो मलः भृशं वृद्ध इति यावत् । अथवा विजेण नानाप्रकारे जिल्ला यथा चित्रित्रमिति नानाचित्रमिति यावत् । एकान्त मिध्यात्वं, संशय मिध्यात्वं विपर्ययमिध्यात्वं इत्यनेकधा मिथ्यापरिणामाः स्थिताः । तत्रैकान्त मिथ्यात्वं नाम वस्तुनो जीवादेर्नित्यत्वमेव स्वभावो न चानित्यत्वादिकं असदुत्पत्या सतो निरोधे वा अनित्यता भवति । न चासत उत्पत्तिर्यदि स्थगनकुसुमादिकं किं नोपजायते ? असत्वाविशेषे कुसुमादेर्घादेव घटादिकं उपजायते न वियत्कुसुमादिकं इत्यत्र न नियामक हेतु पश्यामः । न स सद्विनश्यति, विनाशो वसत्त्वं भावाभावो हि परस्परपरिहारस्थितिलक्षणी नैकतां यातः । न भावोऽभावो भवति इत्थमसत्ये उत्पाद निरोधयोरभावानित्यतैवावतिष्ठते इदमेकं मिथ्यात्वं एतस्य जय उच्यते--न नित्यतैय वस्तुनो रूपं अनित्यताया अपि प्रमाणसमधिगम्यन्यात 1 रागछेयमिध्यात्व संशय विपर्ययादीनां आत्मनि सतां पश्चादनुभवप्रतिष्ठापितमसत्यम भयोगनीतं च सत्वं प्रागननुभूतानामित्यनित्यता पुद्रलद्रव्यस्यापि मेादेर्वर्णान्यथाभावः । आम्रफलादीनां रूपरसर्गवाचन्यथाभावश्च प्रत्यक्षमाशोऽशक्यापद्रवः तथानुमानग्राह्यश्च यत्तत्सबै नित्यानित्यात्मकं यथा घटस्तथा च जीवादिकं सदिति । कारणानां प्रतिनियतजननस्वभावकार्यत्यात् । घटादेर्जनकानि सन्ति इत्युत्पत्तिः न खरविणादेः । न च भाषाभावयोर्विरोधः एकस्मिन्वस्तुन्येकदा प्रवृत्तेः रूपरसादीनामिय। अपररूपेणासत्वं सति विद्यते न था । यद्यस्ति न विरोधः न चेत्सर्वात्मकता न भावो नाम भावादन्यः । अपि तु भावान्तरस्येव रूपान्तरम् । ततोsयुक्त नित्यत्वैकान्तवादः इति । पर्वभूतया तत्त्वश्रद्धया पराभूयते नित्यमेवेति मिध्यात्वम् । तथा क्षणिकमेवसर्व कथं कार्यकारि, यद्वस्तु सर्वथा सामर्थ्यविरहो भांवलक्षणं । कार्यकारिता च न नित्यस्य । कथं तद्धि नित्य स्वल पार्थ क्रमेण वा कुर्याद्युगपदेवः या १म तापक्रमेण कार्यात्मलाभस्य कारणखभावसानिध्यमात्रपराधीनत्वात् । सर्व कार्यप्रादुर्भूतूनां सामर्थ्यानां सदा सान्निध्यत्वात् कुतः कार्याणां क्रमः । समर्थहेतुभावेऽप्यभावे न तत्तस्य कार्य स्यात् । थथा समितेिऽपि यमपीजे ऽनुपजायमानस्य शास्यंकुरस्य न यवथीजकार्यता । युगपत्करोति वेद द्वितीयादी
भाश्वासः १
७८