________________
युदाराधना ८.२०
अर्थ- मरण समय में अरहंतोंको एक भी यदि नमस्कार किया तो वह भी संसारका नाश करने में समर्थ ऐसा जिनागममें कहा है.
संसारमुच्छिदेति यद्यपि न स्पाक्षमस्कार इत्याशंकायामाह - जो भावणमोकारेण विणा सम्मत्तणाणचरणतवा ॥
ते होंति समत्था संसारुच्छेद का || ७५६ संसारं विना शाक्तं नमस्कारेण सृवितुं ॥ चतुरंगगुणोपेतं नायकेनेव चिद्विषम् । ७८५ ।।
विजयोदया जो भावणमोषकारेण विणा यो भाषनमस्कारेण विना सम्यक्त्वं ज्ञानं चारित्रं, तपश्च । खु दशब्द एवकारार्थः । ते संसदका साथ होति । न हि ते संसारोच्छेदनं कर्तुं समर्था भवंति ॥ 35 सम्यक्त्व, ज्ञान, चारित्र और तप संसारका नाश करते हैं इस लिये नमस्कार की क्या आवश्कता है ? इस प्रश्नका उत्तर आचार्य देते हैं-
अर्थ --- भावनमस्कार के विना सम्यक्त्वा ज्ञान, चारित्र और तप संसारका नाश करने में समर्थ नहीं
होते हैं.
ननु सम्यवशायाति
यथेयं सम्यग्द शेनशानचारित्राणि मोक्षमार्ग इति सूत्रेण विमभ्यते । नमस्कारमात्रमेव कर्मणां विनाशने उपाय इत्येकमुक्तिमार्गकथनादित्याशंकायामाद
दुरंगाए सेणाए णायगो जह पवत्तओ होदि ॥
तह भावणमोकारो मरणे तवणाणचरणाणं ॥ ७५७ ॥
विद्विषो नायकेनेव चतुरंग बलीयसा ॥
संसारस्य विघाताय नमस्कारंण योज्यते || ७८६ ॥
विजयोदया दुरंगाए सेणाए जायगो चतुरंगायाः सेनाया नायको । जह पवप्सगो होज्ज यथा प्रवर्तको भवति । तह भावणमोकारो तथा भाषनमस्कारः । मरणे मरणगोचरः । तवणाणचरणाणं तपोशानवरणानां क्षायिक
आश्वासः
६
९२०