SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ लाराधना आश्वासः परिकर्म विधातव्यं सर्वदाराधनार्थिना ॥ सुसाध्याराधमा तेन भावितस्य प्रजायते ॥२२॥ विजयोदया-आराहणाप कज्जे इति । आराधनाशब्दः सम्यग्दर्शनादिपरिणामससिदिमनाश्रितकालभेदां प्रतिपादयितुं उथतोऽपि मरणे विराधयित्ता इत्यत्र सरकाउनिदोपतात पारणानुरोधेन नविपयायामेवारा. धनायां प्रवत्तो गृह्यते । ततोऽयमर्थः-मृतिकालगोबरगमत्रपनि धर्थ परियम्म परिकमै परिकरः । सम्वदा सर्वस्मिपि काले-ग्रहणकालः, शिक्षाकालः, प्रतिसेवनाकालः सल्लेखनाफालवह सर्वशम्देन गृहात । करणि अयश्वकरणीय । बतोऽपनियोग इत्याशंक्याह-परिकम्मभाविदस्त खु परिकरेण भावितस्पैच शब्दोऽवचारणार्थः। सुखसमा होदि सुखेन क्लेशमतरण साध्या भवति । का अपराधपणा आराधना मृतिगोचरा ।। तथापि तदनुसारेणापि परिहर्तुं शक्यते इतीदमुच्यते। मूलारा-आराहणाए करजे-मृतिकालगोचररत्नत्रयसंसिद्धयर्थ । परियम्म-परिकरः सम्यक्त्वाचनुष्ठानं । सम्वदा षि-दीक्षाशिक्षागणपोषणात्मसंस्कारसल्लेखनाकालेषु । करणिज्जं अवश्यमेव कर्तव्यम् । हु एवार्थे परिकर्मभा. वितस्यैवेत्यर्थः । बेन हि यत्साध्य तेन सत्पूर्व परिकरो निषेव्यः । SARAL हिंदी अर्थ-मरणससबमें रत्तत्रयकी सिद्धि के लिये सम्यग्दर्शनादि कारणकलापकी अवश्य प्राप्ति कर लेना चाहिये. अर्थात् दीक्षा शिक्षा, गणपोषण, आत्मसंस्कार, सल्लेखना इत्यादिकालमें सम्यग्दर्शनादिककी प्राप्ति कर लेना कर्तव्य है, जिसने दीक्षादिकालोमें सम्यग्दर्शनादिकों की अच्छी भावना-अम्यास की है उसको मरणसमयमें विना श्लेषके रत्नत्रयाराधना सिद्ध होगी. येन हि यत्साध्यं तेन पूर्व तस्य परिकरोऽनुष्ठेय इत्य, अर्थ रष्टांतरलेन साधयितुमुत्तरसूत्रम् । तथा च वदंति 'दृष्टांतसिद्धावुभयोर्विवादे साध्यं प्रसिद्धयेत्' इति । जह रायकुलपसूओ जोग्गं णिच्चमवि कुणइ परिकम्म ॥ तो जिदकरणो जुद्दे कम्मसमत्थो भविस्सदि हि ॥ २०
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy