SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ meena मूलाराधना आवासः REP विजयोदया-माणस्स देसणस्स य सारो चरणं जहारवाद' इत्युक्त ज्ञानदर्शनाभ्यां प्रधामं चारित्रं इति प्रतीतेरनुपपसेः । त्रयाणामपि कर्मापायनिमित्तताति पा न था? यदि मास्तीत्युच्यते सूचविरोधः 'सम्यग्दर्शनशानचारित्राणि मोक्षमार्गः' इति सूत्रमपस्थितम् । अथोपायतास्ति। परार्थतया गुणत्वं चयाणामिति का प्रधानता चारित्रस्य ? शानदर्शने चारित्रार्थे चारित्रं तु न तदर्थमिति परतुं अयुक्तम् । शानदर्शनयोः साध्यत्वात्तवुपायतया चारित्रस्य चारित्रं तदर्थमिति तस्य किमित्यप्रधानता न भवति। न हि चारित्रमतरेण क्षायिक ज्ञान, क्षायिकं चीतरागसम्यक्त्वं चोपजायते । तस्मात्पूर्वक्ति एवं उत्तरप्रबंधफ्रमा । ई सूत्रं यथाख्यातचारित्रस्वरूपं तत्फलं च गनिनु आयातम् । 'णाणस्स सणस्स य सारो' सारशनोऽत्रातिशयितगुणवचनः । तथा प्रयोगः परमंचि य विगलियमच्छरण सुयणेण गहियसारम्मि । दोसं मोतृण खलो गाउ कम्मम्मि कि अण्णं ॥ प्रथममेव साधुजनेन विगलितमात्सर्वण गृहीतऽतिशषितगुणे काव्ये दोष मुक्त्वा खलः किम्म्यमान इति गाथार्थः ।। ज्ञानदर्शनयोरतिशयितरूपं किं तन्मोहनीयजन्यकलंकरहितं, चरणं चारित्र । हचे भवेत् । जहाखादं यथाख्यातं । तथा चोतं "चारित खलु धम्मो धम्मो जो सो सम्मोसि पिट्ठिो। मोहमखोहचिकणो परिणामो अपणो य समो॥" इति ॥ "मोद्दो द्विविधो दर्शनमोहश्चारित्रमोहश्च । तत्र दर्शनमोहजन्य मशान शंकाकांक्षाविचिकित्सान्यदृष्टि प्रशंसासंस्तवरूपं । चारित्रमोहजन्यौ रागद्वेषी तदन्मित्रै ज्ञान दर्शनं च यथाल्यातचारित्रमित्युच्यते" इति सूत्रार्थः । चरणस्स चारित्रस्य, तस्स तस्य, यथाण्यातास्यरस । सारो अतिशयितं फलं साध्यसाधमलक्षासंबधनिमित्ता यं षष्ठी तेन साध्यफल लध, सारशलस्तु तस्यातिशयमाच। ततोऽयमों जातः पाण्यात बारित्रस्य फलतिशयितामिति। कि तत् निव्वाणं निर्वाणं विनाशः, तथा प्रयोगः-निर्वाणः प्रदीपो नष्ट इति यावत् । बिनाशसामाम्यमुपादाप वर्तमान ऽपि निर्याणशः चरणशब्दस्य निर्जीतकर्मशातनसामाभिधायिनः प्रयोगात्कर्मधिनायागोबरो भवति । स व कर्मणां विनाशो द्विप्रकारः, कतिपयःप्रलयः सकलप्रलयान । तत्र दितीयपरिप्रहमाचष्टे अणुसरमिति न विद्यतेऽन्य दुसरमधिकं अस्मादित्यनुत्तरं। भणिवं उक्तं पषयण इति शेषः । अथवा मानधद्वानयोः फल दुरुसासुक्रियापरिद्वार: यस्तो फल सत्र समिहितो हेतुस्ततश्चारित्राराधनायां इतरेतरातर्भाव इस्यायासम् । एवं सूर्य 'णाणस्स सणस्स य सारो चरण हवे अधाखाद 'इति। परपक्रियाबुःखहेतु तत्परिबारम बसति हाने श्रज्ञाने वा न संभवति, कविमनसो रंजन अप्रीति पाक्रियामिनषकर्मसंषरण चिरंतननिरास च विदधाति बरणमदो युक्तमुध्यते 'परणस्स तस्स सारो णिव्याणमणुशरं 'ति । ... १ खपुस्तके यदन्न च फलमिति पाठः । २ खपुस्तके इतरान्तर्भाव इति ।
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy