SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ बलाराधना ३७ आश्वासः सम्मादिहिस्स वि अविरदस्स ण तवो महागुणो होदि ॥ होदि हु हत्थिाहाणं चुपच्चुदगंव तं तस्त ॥ ७ ॥ विजयोदया-सम्माविस्स वि स्यादिना । सम्मादिहस्सयि तत्वार्थश्रद्धानवतोऽपि । अविरदस्स मसंपतस्य । न तयो तपः । महागुणो गुगशोऽनेकार्थवृत्तिः । रूपादयो गुणशब्देनाच्यन्ते क्वचिद्यथा-'रूपरसगंधस्पर्शसंख्यापरिमाणानि, पृथक्त्वं, संयोगविभागी, परत्वापरत्वबुद्धया, सुखदुःखेच्छाखेवप्रयत्नादयः क्रियावद्गणसमषाधिकारणं द्रव्यं' इत्यसिसम्सूबे गृहीताः । गुणभूता वयमा नगरे इति अत्र प्रधानवाचीवस्य गुणस्य भाषादिति विशेषण वर्तते । गुणोऽनेग गृत रस्यत्र उपकारार्थे वृत्तिः । इह उपकारे वर्तमानो गृद्यते । महागुणः उपकारोऽस्येति महागुणं । हरेदि भवति । क्रिया चैव हि भाव्यते निषेच्यते वा इति वचनात् । न तु भवनकिया संबध्यते । तयो न भवति महोपकारमिति। एतदुक्कं भवति कर्मनिर्मूलनं कर्तुमसमर्थ तपः सम्यग्दरप्यसंयतस्य पुनरितरस्य असति संवरे प्रतिसमयमुपचीयमानकर्मसंहते: का मुक्तिः। ननु सत्यपि संयमे विना निर्जरां न निवृत्तिरिति । शक्यमेवमाभिधान 'सम्मादिस्स वि अदनबो भाषणाविसेसस्स ने चारिसं महागुणं होदित्ति'। सत्यमेवमेतत् चारित्रप्राधान्यविक्षापराय चोदना । असि' दिन्टनत्तीत्यत्र छत्तारमंतरेण अभिनय संपवते छिदा, तथा तदीप्रतक्ष्ण्य गौरवकाठिम्पातिशयनिरूपणवांछायां नम्बर स्वातंत्र्यं निगद्यते । एवमिहापीति न दोषः । कुतः? यस्मात् होदि खु हत्यिहाणं होदि भवति । खु शब्द एकागर्थ: स हथिण्हाणमित्यनेन संबंधनीयः । हथिण्डाणमेवेति । यथा हस्ती स्नातोऽपि न नैर्मस्य वहति पुनरपि कमवर्जित पांसुपटलमलिनतया' तद्वत्तपसा निर्माणेऽपि कर्माशे बहुतरादाने असंयममुखेनेति मन्यते । दृष्टान्तान्तरमाच-चुदन्चु दगंध मंथनचर्मपालिकेच तद्वत्संयमहीनं तपः । दृष्टातरापन्यासः किमर्थ इति चेत् । अपगतादातरोपादान कर्मणो ऽसयमनिमिसस्येति प्रदर्शनाय हस्तिस्नानोपन्यास: 1 आईतनुतया बहुतरमुपादते रजः । बंधरहिता निर्जरा स्वास्थ्य पापयति नेतरा बंधसहभाविनीति । किमिव मंथनर्भपालिकेव । साहिबंधसहिता मुक्ति वर्तयति । अधान्ये व्याचक्षतेकालभेदमनपेक्ष्य शुद्धिमशुद्धिं च दर्शयता प्रथम उपात्तः । तदयुक्तं सकलकर्मपायो हि शुद्धिः, अशुदिश्च कर्मणासहवृतिः, तपासती शुतिः काथमादयेते कौशापगममात्रतः शुद्धिा या मुक्तिःसा कस्य न विद्यते ? फल दत्वा प्रयांन्यात्मन! कर्मपुगलस्कंधाः । यच्चोक्तं यदा तु कालभेदेन वैधय॑माशंक्यते बंधनशातनयोरेकसमयत्वात् इति ततो द्वितीयो शांतः । रज्जुवेष्टननिर्गमनयोरेककालत्वादिति तदप्यसारं । न हि चंद्रमुखी कन्या इत्यत्र एवमाशंका संभवति, सदा सपू. माननं चामलोचनायाः निशानाथस्य कदाचिदेव पूर्णता ततोऽनुमानमिति साधारणधर्ममावावलंबम परोपमानोपमेय भावः, वैधये तूपमानोपमेययोरस्ति अन्यथा उपमानमिद उपमेयमिति भयो निरास्पदः । अपि च उपमेयस्यातिशय प्रदर्शयितुमेवोपमानं प्रवृतं ॥न स्वेकस्योपमानस्यानुक्ततारितरतुपादीयते इति युक्तम् ।
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy