________________
मूलाराधना
मआश्वासन
१८०२
न
इय चालपंडियं होदि मरणमरहतसासणे दिटुं || एत्तो पण्डिदपण्डिदमरणं वोच्छं समासेण ॥ २०८७ ॥ विधायालोचनां सम्यक् प्रतिपद्य च संस्तरम् ।। म्रियते यो गृहस्थोऽपि तस्योत यासपण्डितं ।। २१५६॥ मोक्तो भक्तप्रतिज्ञायाःप्रक्रमो यः सविस्तरम् ।। अत्रापि स यथायोग्यं द्रष्टव्यः श्रुतपारगैः ।। २१५७ ।। येन देशयतिना निषव्यते वालपंडितमृतिर्मिराकुला ॥ भोगसांख्यकमनीयतावधिः कल्पयासिविषुधः स जायते ।। २१५८ ॥ एकदा शुभमना विपद्यते शलपडितमूर्ति समेत्य यः॥ स प्रपद्य नरदेवसंपदं सप्तम भवांत निवतो भवं ॥ २१५९ ॥
इति बालपंडितम् ॥ एवं समासतोऽयाचि मरणं बालपंडितम् ॥
अधुना कथयिष्यामि मृत्यु पंडितपंडितम् ॥ २१६० ।। विजयोवया-स्पष्टार्थत्रया गाथाः॥ वालपण्डिदं ।
मूलारा--आलोचिद विधिवत्कृतालोचनः । णिस्सहो मायानिदान मिथ्यात्वमुतः । सघरे व स्वगृह एच, न चैत्यादयादी।
तस्प्रयोगविधिमतिदिशाति--- मूलारा-जधाजोग्गो यो यो योग्यः श्रावकरत्नत्रयोचितः । शीलविनयसमाध्यादिः स स इत्यधः। तत्फलमभ्युदयपुरःसरं निःश्रेयसमवश्यंतचा निरूपयतिमुलारा--कप्पोब गेसु सौधर्मादिकल्पोपपन्नेधु देवेषु मध्ये । तस्स बालपंडितमृतस्य । प्रस्तुतोपसंहारपुरस्सरं व्याख्येयान्तरमुपचिपतिमूलारा-स्पष्टम् ॥ इति बालपंडितमरणव्याख्यानं समाप्तम् ।।
-
१८०२