________________
मूलाराधना
१८००
भोगाणं परिसंखा सामाइयमतिहिसंविभागो य ॥ पावधी यस दुरो सिक्खाउ बुत्ताओ || २०८२ ॥ आक्कारे मरणे अच्छिण्णाए जीविदासाए || णादीहि वा अमुक्की पाहणमकासी ॥। २०८३ || हिंसामसूतं स्तेयं परमारीनिषेवणम् ॥ त्रिमुचतो महालोनं दिग्देशान दंडानां त्यागस्त्रेधा गुणवतम् ॥ शिक्षाव्रतमिति प्राज्ञैश्चतुर्भेदमुदाहृतम् || २१५३ ॥ भोगोपभोगसंख्यानं सामायिक्रमखंडितम् ॥
२१२ म
गांव प्रोषधोपोषितत्रतम् ॥ २१५४ ।। सहसोपस्थित मृत्यो महारागे दुरुत्तरे ॥ स्वबांधवैरनुज्ञातो याति सल्लेखनामसी ॥ २१५५ ।।
विजयोदया-सुकारे मरणे सहसा मरणे अच्छिभायां जीविताशायां बंधुभिर्वा न मुक्तः पश्चिमसलेखनामकृत्वा तालोचनो निश्शल्यः स्वगृह एवं संस्तरमा देशविरतस्य मृतियलपण्डितमित्युच्यते ।।
पंचास निर्देशार्थमाह
मूलारा -- दिसाविरमणं सर्वहिंसादिनिवृत्यर्थं दिविदिशामनं परिमाणावधारणं । अगत्य देडेहिं पापोपदेशहिंसो पकरणदानापध्यान कुशाश्रवगादाचरणेभ्यः पंचभ्यः । सावगासिये गृहक्षेत्रादिषु हिंसादिनिवाथे स्थितिगमनादि परिमाणकारणम् ॥
शिक्षाव्रत चतुष्टयं दर्शयति-
मूलारा - भोगाणं पढिसंखा भोगोपभोगपरिमाणं । सामायिये त्रिकालदेव वंदनादिकं । अदिधि पात्रं पोस धविधी पर्व उपवासक भक्तादिवपञ्चरणं । सिक्खाबो शिक्षात्रतानि ।
आश्वासः
८
१८००