________________
आश्वासः
मूलाराधना
विजयोवया-पडिमापिगडचण्णा विदु प्रतिमापतिपना अपि पके प्रायोपगमनं कुर्वत्ति, एके इंगिणिमरणं ॥ पाउगं।
प्रायोपगमनं केचित्सल्लेखनामकृत्वैव कायोत्सर्ग प्रतिपत्रा अपि कुर्वन्स्यन्ये पुनश्चिरमुपवास कृत्वाप्येवमिगिणी मपीति विभा वर्शयतिमूलारा-पडिमा कायोत्सर्ग: । दीहई चिरकाळ । विहरिता उपवासं कृत्वा । एतं च
प्रायोपगमन केचिदाथितमसिमा अपि ।
कुर्वन्त्यन्ये विहत्यो रिंगिणीमरणं तया || इति प्रायोपगमनमरणव्याख्यानं समाप्तम् ॥ इसी प्रायोपगमनमरणका स्पष्टीकरण करते है--
अर्थ-कायोत्सर्ग को धारण कर कोई मुनि प्रायोपगमन मरण करते हैं. और कोई दीर्घकालतक उपचास कर इस मरणसे शरीरका पाग करते हैं. इसी प्रकार इंगिनीमरणके भी भेद समझने चाहिये.
आगाढे उवसग्गे दुभिक्खे सबदो विदुत्तारे ॥ कदजोगिसमधियासिय कारणजादेहिं वि मरंति ॥ २०७२ ॥ उपसँग सति प्राप्ते दुर्भिक्षे च दुरुत्तरे ॥
कुर्वन्ति मरणे शुद्धिं परीषहसहिष्णवः ॥ २१३४ ।। विजयोदया-आगाहे उपसम्गे उपसर्ग मइति दुर्भिक्ष दुरुत्तरे जाते कृतयोगिनः परीषहसहाः कारणजातमाचित्य मरणे कृतोत्साहा भवंति । तस्यैव षस्तुन उदाहरपाानि उत्सरगाथामिस्सूच्यते ।।
एवं पंडितमरणविकल्पान्भक्तप्रत्याख्यानादींझीनपि निरूप्य महोपसर्गादौ सति कारणजासमन्याश्रित्य सुभाविसारमानः कृतपहिवमरणोत्साहा भवन्ति इत्युपवेशार्थ चूलिकागाथापट्कमाह
मूलारा-दुत्तारे दुरुत्तरे । कद्जोगी रत्नप्रययुक्ताः । समाधिवासिय उपसर्गारिसड्नसमर्थाः । कारणजादेविवि अपराग्यपि मरणकारणानि उत्पन्नान्याश्रित्य । अन्यस्तु कारणे जाते इति मन्यते । तदुक्तं
महोपसमें दुभिक्षे सर्वतोऽपि दुरुत्तरे। नियंते कारणे जाते कृतयोग्यधिवासिनः ।
१७९५