SearchBrowseAboutContactDonate
Page Preview
Page 1776
Loading...
Download File
Download File
Page Text
________________ - --. लाराधना आश्वासा DramanantarashatanAmAamateuraemam दुविधं त पि अणीहारिम पगासं च अप्पगामं च ॥ जणणादं च पगास इदरं च जणेण अण्णादं ॥ २०१६ । प्रकाशमप्रकाशं च स्वगणस्थमिति द्विधा ।। जनज्ञात मतं पूर्व जनाज्ञातं परं पुनः॥ २०८९ ।। विजयोन्या-दुविध त पि अणीहारिम द्विविधं तदपि अणीहारसंक्षितं भक्तप्रत्याख्यान प्रकाशरूपमप्रकाश. रूपमिति जनेन शातं प्रकाशरूपमितरदप्रकाशात्मकं निरुद्धावीचारभक्तप्रत्याख्यानस्य प्रकाशानकाशभेदादौ विध्यमभिधत्तेमूलारा-अशीहारिम अनिहार संझं । स्वगणनिर्गमर हित्वात् । अत एवान्ये स्वगणस्थमितीदमभ्यधुः । तदुक्तम् सग्निरुद्ध मीचारं स्वगणस्थामतीरितम् ।। अपरः प्रक्रमः सर्वः पूर्वोक्तोऽवापि जायते ।। निरुद्धावीचारभक्तप्रत्याख्यान के प्रकाश और अप्रकाश ऐसे दो भेद हैं. इनका आचार्य स्वरूप कहते हैं. अर्थ-अनिहार नामक इस भक्त प्रत्याख्यानके प्रकाशरूप और अप्रकाशरूंपे ऐसे दो भेद है. जो जनोंके द्वारा जाना गया है उसको प्रकाशरूप कहते हैं और जो नहीं जाना गया है उसको अप्रकाशरूप कहते हैं. खवयस्स चित्तसारं खितं कालं पडुच्च सजणं वा ।। अण्णम्मि य तारिसयम्मि कारणे अप्पगासं तु ।। २०१७ ॥ द्रव्यं क्षेत्र यलं कालं ज्ञात्वा क्षपकमानसं ॥ अप्रकाशं मतं देसाधन्यत्रापि सतीशे ॥ २०९० ॥ इति निरुद्धं चिजयोदया-खवगस्स चित्तसारं क्षपकस्य नदि, यम, क्षेत्र, कालं, स्वजन वा प्रतिपद्य अन्यस्मिन्या तारशे कारणे जाते अप्रकाशभक्तप्रत्यारूपानं, सदिक्षाकः क्षुदादिपरीषहासदा, वसतिर्वा मधियिता, कालो या अतिरूझो, बंधवो वा यदि परित्यामविघ्रं फुर्वति न प्रकाशः कार्यः । णिसद्ध गदं॥ १७६५.
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy