________________
मूलाराधना|
आश्वासा
विजयोदया- मज्झणिरुच्छाहा कि ममिति ये सर्वसंघकार्येच्यनारतास्ते देवसमितियाहाः कल्पानामते । सुरम्लेच्छा भवंति ॥
संघकार्यानाहतानां देवदुर्गतिमाह--
मूलारा-किं मज्म णिरुच्छाहा कि ममेत्यनारताः ॥ समिदि सभायां । कप्पते सौधर्मादिकल्पानां प्रत्यते । सुरमेच्छा देबम्लेकलाः कर्मचांडाला इत्यर्थः ।।
अर्थ-जो संबके कार्योंका अनादर करते हैं ऐसे मुनि सौधर्मादिक स्वर्गके अंतमें सुरम्लेच्छ अर्थात चांडालके समान देव होते हैं.
कंदप्पभावणाए देवा कंदप्पिया मदा होति ।। खिभिसयभावणाए कालगदा होंति खिभिसया ॥ १९५९ ॥ अभिजोमभावणाए कालगदा आभिजोगिया हुति ॥ तह आसुरीए जुत्ता हवंति देवा असुरकाया ॥ १९६० ॥ सम्मोहणाए कालं करित्तु दो दुदुगा सुरा हुँति ।। अण्णंपि देवदुग्गइ उवयंति विराधया मरणे ॥ १९५१ ॥ कंदपभावनाशीलाः कंदर्पाः सति नाकिनः ॥ निंद्याः किल्यिषिकाः संति मृताः किल्बिषभावनाः॥२०३६ ।। अभियोग्यक्रियासक्ता आभियोग्यासुरा मृताः।। आसुरीभावनाः कृत्वा मृत्वा सन्त्यसुराः पुनः॥ २०३७ ॥ समोहभावनायुक्ताःसंमोहास्त्रिदशा मृताः ॥
विराध पराप्येवं प्राप्यते देवदुर्गतिः॥ २०३८ ॥ विजयोदया-स्पार्थमुप्तरगाथात्रयं ।
RANTERPRISE
१७३१