________________
लाराधना
अथवा जिस जीवके परिणामसे मिथ्यात्वादिपरिणाम रुकजाते हैं उस सम्यक्त्यादि परिणामको आचार्य संबर कहते । हैं. मिथ्यात्वादि परिणामोंको रोकनेसे सम्यक्त्वादि परिणामोंको संबर कहते है.
आश्वासा
-awanRImasan
--
मिच्छत्तासबदार रंभइ सम्मतदिढकवाडेण ।। हिंसा विदढवदफलहहिं रुभति ॥ १८३५ कुदर्शनावृत्तकषाययोगैर्जीवो भवे मज्जति कर्मपूर्णः ॥ दुरापपारे विवरैरनेक पोलः पयोधाविव वारिपूर्णः ॥ १९०६ ।।
इत्यासवानुमेक्षा । मिध्यात्वमासचद्वारं पिधत्ते सत्वरोचनम् ॥
संघमासंयम सयो गृहीत्वारमिवाररे ॥ १९०७ ॥ विजयोदया-
मित्तासयदार तस्वाश्रयानमारपवार । भसि रुंधते, सम्मत्तदिढकवाडेण तत्वज्ञान कवाटेन । दिसादिदुधाराणि वि दिसाविशाराण्यपि, वढषदफलहेहि रमति हनुमतपरिधः स्थगयंति ॥
धर्म ध्यापयितु गाथाशकेन संवरमनुप्रेक्षते---तत्रा सत्रियन्ते निरुध्यते प्रत्ययाः कर्मपर्यायाः पुदलानो येन जीवपरिणामेन मिथ्यात्यादिवों पेन निरुभ्यते स संवर इति मिथ्यात्वादिपरिणामसंचरणात्प्राधान्येन सम्यक्त्वाधीनां संघरसां निरूपयविधेयतां भावयति--
मूलारा-भति रुन्धन्ति के मुमुक्षयः । कलिहेईि अर्गलामिक
का आचार्य वर्णन करते हैं
अर्थ-तच्यार्थ श्रद्धानको सम्बग्दर्शन कहते हैं. सभ्यग्दर्शनरूप मजबुत किवाडकेद्वारा पुरुष मिथ्यात्वरूपी दरवाजा जोकि पापकर्म आनेका कारण है बंदकर देते हैं. अहिंसादि व्रतरूपी अर्गलाओंसे पुरुष हिंसादि दरवाजों को बंद कर देते हैं.
उबसमदयादमाउहकरण रक्खा कसायचोरोहि॥ सक्का काउं आउहकरण रक्खाव चोराणं ।। १८३६ ॥
१६४९
।
२०