SearchBrowseAboutContactDonate
Page Preview
Page 1613
Loading...
Download File
Download File
Page Text
________________ मूलाराधना ETS8a485 आश्वासा यहसंस्थानरूपाणि चिनचेष्टाविधायकः ।। रंगस्थनटवज्जीवो गृहीते मुंचते भवे ॥१८५५ ।। विजयोदया-रंगगवणडोव रंगप्रविएनट इप । इमो अयं बहुविहसंठाणवण्णरुवाणि बहुविध संस्थानवर्ण खभाषान् । गिण्डदि य मुच्चदि अठिदं गृण्वाति मुंचति अवस्थितं । क्रियाविशेषणमेतत् । जीयो मंसारमावणो जीयो दध्यसंसारमापनः॥ विचित्रशरीरद्रव्यपरिवर्तनमेव निदर्शनांतरेण प्रण पतिमूलारा–अलिंद अनारतम् ॥ अर्थ-रंगभूमिपर आया हुआ नट नाना प्रकार की आकृति, वर्ण, और स्वभाव को ग्रहण करता है और छोड़ देता है वैसे द्रव्यसंसारमें भ्रमण करनेवाला यह जीव नानाप्रकारके आकार, वर्ण और स्वभाव को धारण करके गर बार छोड़ देता है. क्षेत्रससार निरूपयति जत्थ ण जादो ण मदो वेज्ज जीवो अणतसो चेव ।। काले तीदम्मि इमो ण सो पदेसो जए अस्थि ॥ १७७५ ॥ भृत्या भूत्वा मृतो यत्र जीवो मेऽयमनंतशः॥ अणुमायोऽपि नो देशो विद्यते स जगण्य ॥ १८४६ ।। विजयोदया-जस्थ न जादोण मदो हवेज्ज यत्र क्षेत्र आतो मृतो वा न भवेज्जीवः । अपांतसो चेय मनंत पारान् । काले तीवंमि प्रमोशातीते कासेऽयं न सो पदेसो जगे अस्थि नासौ प्रदेशो जगति पिचते। अन्ये तु क्षेत्रपरिबर्तममेषं घम्लि-जमति जघन्यप्रदेशशरीरो लोकस्यापमध्यप्रदेशान् खशरीरमध्यप्रदेशान् कृत्वोत्पन्नः,क्षुद्भवग्रहणं जीवित्वा मृत्तः, स एव पुनस्तेनैवावगाहेन द्विशत्पन्नस्तथा त्रिचतुरिति पर्व यापतोऽगुलस्यासंख्येयमागप्रमिताकाशप्रेदशास्तावत्कृत्वा तत्रैव जनित्या पुनरे कैकप्रदेशाधिकमारन सर्वलोक आत्मनो जन्मक्षेत्रभावमुप्पच जीवो भवति यावत्तावत् क्षेत्रपरिवर्तनं । उक्तंच सम्बंम्भि लोगखित्ते कमसो तं णस्थि जम्म उप्पण्णं ॥ ओगाहणा य बहुसो परिभमिदो खित्तसंसारे ॥ १७४६ ॥ १६००
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy