SearchBrowseAboutContactDonate
Page Preview
Page 1584
Loading...
Download File
Download File
Page Text
________________ मूलाराधना १५७१ वेदनां कर्मणा वत्तां रोगशोकभयादिकाम ॥ किं भुजानस्य कुर्वन्तु पश्यन्त्यो ज्ञातयो ऽङ्गिनः ॥ १८१४ ॥ विजयोदय-रोगादिवेवप्पा रोगादिदुःखानि । विययकम्मफलं निजकर्मफलं स्वयोगत्रयोपचितकर्मणः फलं । वेदयमाणस्स वेश्यमानस्य । समवं पेच्छताथि प्रत्यक्षं पश्यंतोषि । जियया निजका बांधयाः, से तस्स किंचिचि ण करति किंचिदपि प्रतीकारजातं न कुर्वेति । परञेह वा जन्मन्येक पधानुभवति जंतुर्न तदीयकर्मफलसंविभागकरणे समर्थः दिति भवति || नरकादिदुर्गतिगतस्य दुःखमपश्यंती बांधवाः कथं प्रतिविदभ्युरित्यभिसंधि प्रत्याचष्टे मूलाच — किंचिथि प्रतीकारजातं परत्रेह वा जन्मनि स्वकर्मफलमनुभवतो जीवस्य न कश्वित्संविभागी भवतीति भावः ॥ अर्थ- - इस जीवको रोगादिकस जो वेदना होती है वह मन वचन और काययोगसे उपार्जन किये ree फल है. इस फलका अनुभव जब यह जीव लेता है तब उसका बंधुगण प्रत्यक्ष देखकर भी उस दुःखका प्रतीकार नहीं कर सकता है. इह लोक हो चाहे परलोक हो अकेले प्राणीको ही दुःख भोगना पड़ता है. उसके किये हुए कर्म का भागीदार कोई नहीं हो सकता है. तह तथा यथा दुःखे स्वकर्मफलक एवानुभवति - तह नरइ एक्कओ चेव तरस ण विदिज्जगो हबइ कोई ॥ भोगे भोत्तुं यिया विदिज्जया ण पुर्ण कम्मफलं ॥। १७४९ ॥ एकाकी म्रियते जीवो न द्वितीयो ऽस्य कश्चन ॥ सहाया भोगसेवायां न कर्मफलसेवने || १८१५ ॥ विजयोदया - तथा स्वायुगलने । एकगो ने मरदि एक एव प्राणांस्त्यजति ॥ प्ण विदिज्जगो कोई न सहायो भवति कचित् । तदीयं मरणं संविभज्य गृहीत्वा सहायतां न कश्चित्करोतीत्यर्थः ॥ अन्यथा एक एष त्रियते इत्यघटमाने यहूनामध्ये मरणात् | भोगे भुज्यतेऽनुभूयत इति भोगाः द्रव्याणि अशनवसनमुखवासादीनि । भोसुमनुभवितुं निजका बांधवाः । विदिज्जगा सहायाः । ण पुणे न पुनः । कम्मफलं मोतुं णीयगा विदिजया, सदीयकर्मफलं भोक्तुं न बंधस्सहायाः ॥ आश्वास ७ १५७१
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy