________________
आवामः
मूलाराधना १५३२
पाओदएण अत्थो हत्थं पत्तो वि जस्सदि परस्म । दूरादो वि सपुण्णरस एदि अत्थो अयत्तेण ॥ १७११ ॥ अर्थः पापोदये पुंसो हस्तप्राप्तोऽपि नश्यति ॥
दुरतो हस्तमायाति पुण्यकमोदये सति ।। १७९८ ।। पिजयोवया-पायोदयण लामांनरायस्थ कर्मण उदयन, अग्थो हुन्थं पत्तो घि जस्सदि णरस्स हस्तप्राप्तोप्यों नश्यति पुंसः । दूरादो वि दूरतोऽपि । सपुण्णस्य पुण्यवतः । पति अत्यो आपत्यर्थाः । अयत्तेण अयत्नेन ।
तद्वद विप्लवसंप्लवाचपि तत्कारणकर्मायत्ताविति ध्येयत्वेनोपदिशति-- मूलारा-पायोदयेण लामांतरायविपाकेन । सपुण्यात सद्योदयषतः । अयत्तेण यत्नं विनापि ।
अर्थ- साहाय का उद: अलग हलगर गर भी नष्ट होजाता है. और पुण्यवानको प्रयत्न के बिना ही दूर देशसे भी धन प्राप्ति होती है.
पाओदएण सुख वि चेट्ठतो को वि पाउणदि दोस ।। पुण्णोदएण दुह बि चेतो को वि लहदि गुणं ॥ १७३२ ।। नरः पापोदय दोष यतमानोऽपि गच्छति ।।
गुणं पुण्योदये श्रेष्ठ यत्नहोनो पि नत्यतः 11 1 ७२०।। विजयोदया-पायोपण अयशम्मीने मदन । म ति चतो मम्यक नेएमानः । कोवि पाउणदि दोस । कश्चित्माप्नोति दोपं । पुण्णोदयेण पुण्यकर्मा जयन । दुलछु बि लुतो अतिकचिदकार्य कुलपि । कोवि लभदि गुण कश्विल्लभते गुणाम् ॥
मूलारा-पादोदपण अयश कीर्गिक्रर्भपाकेन। सुटु'व सम्पापि । दोस उपालंभं । सुठट वि चेटुंगो अत्यर्थ विरुद्धं चेष्टमानो यत्किचित्कार्य कुर्वत्रपि इत्यर्थः । गुगं लायां ।
अर्थ-पापका उदय आनपर अर्थात् अयशस्कीर्ति कर्मका उदय होनेपर सदाचारी मनुष्य भी दोपी माना जाता है. पुण्यके उदयस अकाय करनवाला भी कोई मनुष्य प्रशंसा का पात्र बनता है,
Re
१५६६