________________
मूलाराधना
१५१८
दंसणणाणचरितं तवं च विरियं समाधिजोगं च ॥ तिविहेणुवसंपज्जिय सब्बुवरिलं कर्म कुणइ ॥ १६९७ ॥ दर्शनज्ञानचारिचतपोवीर्यनिविष्टधीः।
प्रकृष्टां कुरुते चेष्टां मनोवाक्कायकर्मभिः ॥ १७६४ ।।
विजयोदया - दंसणणाणचरितं तवं विरियं समाधिजोगं व तरबधद्धानं तत्वावगमं बीतरागतां, अशनत्यागक्रियां, स्वशक्त्या निगूहनं चित्तकाप्रयोगं । तिविधेणुवसंपज्जिय मनोवाक्कायैः प्रतिपद्य । सबुवरिलं सर्वेभ्यः पूर्वमवृत्त दर्शनादिपरिणामेभ्योऽतिशयितमं कुर्यादि दर्शनादिपदन्यासं करोति ।
मैत्र्यादिभावनाबलाद्वयवहारमोक्षमार्ग प्रतिपद्य परमार्थमुक्तिपथप्रस्थानाय क्षपको यतत इत्युपदिशति
मूळ - तवं अशनत्यागक्रियां । विरिये स्वशक्त्यनिगूहनं । समाधिजोगं रत्नत्रयैकामतथा संबंध शुद्धोपयोगं वा अथवा समाध्यास्यो योगो यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधिलक्षणानामष्टानां योगांगानां मध्ये अष्टममंग समाधियोगोत्र । विविण मनोवाक्कायैः उपसंपजिव प्रतिपद्य । सव्वुरलं सर्वेभ्यः पूर्ववृत्तदर्शनादिपरिणानेभ्योऽतिशयित । कर्म दर्शनादिपरिणामपदन्यासं शुभतमभ्यानकोयममिति यावत् ।
अर्थ --- जीवादितत्वोंपर श्रद्धा रखना, तत्वों का स्वरूप जान लेना, रागद्वेषरहित होना, अपनी शक्ती के अनुसार आहारका त्याग करना, चित्तको एकाग्र करना, इत्यादि क्रियाओंका स्वीकार करके मनवचन काय योगों से पूर्व के दर्शन ज्ञान चरित्र इत्यादिक गुणोंमें अधिकता से उज्ज्वल परिणाम उत्पन्न कर प्रवेश करता है.
शुभध्यानमा रुक्षतः परिकरमान
जिदरागो जिददोसो जिर्दिदिओ जिदभओ जिदकसाओ ॥ अरदिरदिमोहमणो ज्झाणोवगओ मदा होहि || १६९८ ॥ रागद्वषेोध मात्सर्यमौदा येन व्यक्ता निर्जिताक्षेण सर्वे ॥ ध्यानं ध्यातुं योग्यता तस्य साधोः सामग्रीतो याति कार्य प्रसिद्धिं ॥ ९७६५ ।। इति समता ॥
आश्वास
१५१८