________________
आवासः
बलाराधना
आहारत्थं काऊण पावकम्माणि तं परिगओ सि ॥ संसारमणादीयं दुक्खसहस्साणि पावतो॥ १६५१ ॥
आहार संशया कृत्वा पापं दुरुत्तरम् ।।
चिरकाल भवाम्भोधी प्राप्तो दुग्यमनारतम् ।। १७१६ ॥ विजयोदया-आहारार्थ पापानि कर्माणि कृत्वा संसारमनादिकं प्रविष्टी भवाम्दुखिसहस्राणि वेदयमानः ॥ एषमाहारदोपाम्प्रकाश्य क्षपके अवतारयति--- मूलारा--परिंगदो भ्रान्तः ।।
अर्थ-हे क्षपक इस आहारके वश होकर तुने अनेक पापकर्म कर अनादि संसारमें भ्रमण किया था. हे क्षपक ! अनादि कालपर्यंत तूने आहार वश होकरही हजारो दुःख सह लिये थे.
पुणरवि तहेब तं संसारं किं भमिदुमिच्छसि अणतं ।। जं णाम ण वोच्छिज्जइ अजवि आहारसपणा ते ॥ १५१२ ॥ कि स्वमिच्छसि भूयोऽपि भ्रमितुं भवकानने ॥
दुमदामशमाकांक्षा येनाद्यापि न मुंबसि ।। १७१७ ।। विजयोदया-पुणरवि पुनरपि । तथैव संसारमनेतमरितु किमिच्छसि ? यसाधाप्याहार तृष्णा नगर्यात ॥ मूलारा-ण बोछिरजदि न निराक्रियते । ते त्वया । उक्त च
कि त्वमिच्छसि भयोऽपि भ्रमितुं भवकानने ॥
दुःखदासशनाकांक्षा येनाधापि न मुंबसे ।। अर्थ-हे क्षपक तेरी आहाराभिलापा अद्यापि शांत नहीं हुई है अतः तूं अभी भी पूर्ववत् अनंत संसारमें भ्रमण करना चाहता है क्या ?
१४२
PATRA