SearchBrowseAboutContactDonate
Page Preview
Page 1506
Loading...
Download File
Download File
Page Text
________________ आवासः बलाराधना आहारत्थं काऊण पावकम्माणि तं परिगओ सि ॥ संसारमणादीयं दुक्खसहस्साणि पावतो॥ १६५१ ॥ आहार संशया कृत्वा पापं दुरुत्तरम् ।। चिरकाल भवाम्भोधी प्राप्तो दुग्यमनारतम् ।। १७१६ ॥ विजयोदया-आहारार्थ पापानि कर्माणि कृत्वा संसारमनादिकं प्रविष्टी भवाम्दुखिसहस्राणि वेदयमानः ॥ एषमाहारदोपाम्प्रकाश्य क्षपके अवतारयति--- मूलारा--परिंगदो भ्रान्तः ।। अर्थ-हे क्षपक इस आहारके वश होकर तुने अनेक पापकर्म कर अनादि संसारमें भ्रमण किया था. हे क्षपक ! अनादि कालपर्यंत तूने आहार वश होकरही हजारो दुःख सह लिये थे. पुणरवि तहेब तं संसारं किं भमिदुमिच्छसि अणतं ।। जं णाम ण वोच्छिज्जइ अजवि आहारसपणा ते ॥ १५१२ ॥ कि स्वमिच्छसि भूयोऽपि भ्रमितुं भवकानने ॥ दुमदामशमाकांक्षा येनाद्यापि न मुंबसि ।। १७१७ ।। विजयोदया-पुणरवि पुनरपि । तथैव संसारमनेतमरितु किमिच्छसि ? यसाधाप्याहार तृष्णा नगर्यात ॥ मूलारा-ण बोछिरजदि न निराक्रियते । ते त्वया । उक्त च कि त्वमिच्छसि भयोऽपि भ्रमितुं भवकानने ॥ दुःखदासशनाकांक्षा येनाधापि न मुंबसे ।। अर्थ-हे क्षपक तेरी आहाराभिलापा अद्यापि शांत नहीं हुई है अतः तूं अभी भी पूर्ववत् अनंत संसारमें भ्रमण करना चाहता है क्या ? १४२ PATRA
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy