SearchBrowseAboutContactDonate
Page Preview
Page 1485
Loading...
Download File
Download File
Page Text
________________ आवासः १४७० विजयोदया--त देवा धप्पणो चि कम्मोदयपश्चयं मरणानुक्सं ते देवाः सेंद्रकाः कर्मादय प्रत्ययं विश्वाम। मरणदु:आत्मनोऽपि ।बारेढुं पा समत्मा निवारयितुं न समर्थाः । धणिदधि विकुन्यमाणा नितरां चिनियाँ कुर्वन्तोऽपि ॥ - इंद्रादीनां स्वपरमृत्युदुःखनिराकरणाशक्तिमैकांतिकीमुपदिशति मूलारा-ते सेन्द्राः । कम्मोदयपभयं दुनियारासद्वेद्यादिकर्मविपाकहेतुकं । मरणदुःख मृत्यु परातिशयद्विदनिप्रेष्यकर्महठयोगादिप्रभवगनस्तापं च । अथवा मरणसमानं दुःस्त्र मरणदुःखं दुर्निचाराविषहान्तर्मनस्तापमित्यर्थः । विडम्बमाणा दिव्यशक्त्यनुभावाद्विविधां च त्रियां पलायनात्मगोपनादिकां कुर्वतः । उक्तं च ये शक्ताः पतनं शक्रा न धारयितुमात्मनः॥ ते परित्रां करिष्यति परस्य पततः कथं ॥ ___ अर्थ-देवभी कर्मके उदयसे होनेवाले अपने मरणके दुःखौंको स्वयंमी दूर नहीं कर सकते हैं. प्रयत्न करके भी वे अपना मरण दःख दूर नहीं कर सकते हैं, उज्झति जत्थ इत्थी महाबलपरक्कमा महाकाया ॥ सुत्ने तम्मि वहंते समया ऊढेल्लया चेव ।। १६१८ ॥ तरसा येन नीयते कुंजरा मदमंथराः ॥ शशकानामसाराणां तत्र स्रोतसि का स्थितिः ॥ १६८३ ॥ विजयोवया-उजनियरिसन स्रोतसि हस्तितः उहांत महारलपराक्रमा महाकायाः । तस्मिन् स्रोतसि वहत्ति शशका गता यव ॥ उक्तार्थसमर्थनार्थमाह मूलारा----वुअति उद्यन्ते । स्वयमेव वहन्तो यांतीत्यर्थः । अथवा स्रोतसः स्वातंत्र्यविवक्षया जत्थेत्यत्र कर्तरि तृतीया उक्तं च तरसा येन नीयते कुंजरा मदमंधराः ॥ शशकानामसाराणां वत्र स्रोतसि का स्थितिः ।। बलं आहारादि सामय । परमो नैसर्गिक वीर्य । बूढलया घेव महतो गता पह। अनायासनयनमश्र व्यंग ॥ ११७.
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy