________________
अर्थ- मनुष्य डरपोक हो अथवा धर्यवान दो वह प्रतिकार करे अथवा न करे जब असातावेदनीय कर्मकी तीव उदीरणा होती है तब वेदना होगी ही. उसको दूर करनेका सामर्थ्य किसी भी उपायोंमें नहीं है.
आश्वास
लागभना:
१४६५
पुरिसस्स पावकम्मोदएण ण करति वेदणोवसमं ॥ सुट्ट पउत्साणि वि ओसधाणि अश्विीरियाणी वि ॥ १६१० ॥
औषधानि सवीर्याणि प्रयत्नान्यपि यत्नतः॥
पापकर्मोदये पुंसम्यमयंति न वनाम् ॥ १६७४ ।। विजयोदया-पुरिसस्स पायकम्मोदयम्मि पुरुषस्य पापकर्मोदये न करेंति न कुर्वरित ॥ वेदणोयसमं बेदनो। पशमं । सुरछु पडसाणि वि सुप्छु प्रयुक्काम्यपि । ओसधाणि अदिधीरियाणि भीषधानि अतिषीयायपि॥
पापोद्रके प्रबलानामपि प्रत्तीकारामा अकिंचित्करत्वमाहमूलारा-आदिवीरियाणी वि वीर्यातिशययुक्तान्यपि ।।
अर्थ-पापकर्मके उदयसे अतिशय सामर्थ्य युक्त उत्तम औषध भी वेदनाका उपशम करने में असमर्थ होते हैं. ये औषध निपुणतासे रोगीको देनेपर भी ये रोग दर करने में असमर्थ होते हैं.
रायादिकुडुंचीणं अदयाए असंजमं करताणं ।। धण्णतरी बिकादंण समत्थो वेदणोवसमं ॥ १६११ ॥ असंयमप्रवृत्तानां पार्थिवादिकुटुंपिनाम् ॥
पीडा धन्वन्तरिःशक्तो निराकर्तुं न कर्मजाम् ॥ १६७५ ॥ विजयोदया-रायपदिकांग्रीयं राजादीनां अनेक ध्यसंपपरिचारकसंपत प्रख्यातानां । अश्याए असंजम कानाम् दयानंतरणासयमं कुर्वनां । धनी चि धन्वंतगिरपि कर्तुं असमर्थः । वेदणीवसमं बेबनाया उपशम ॥ यद्यसंपत्ता धन्वंतरे ग्रहणेन सुचिता ॥
पापपक्तिवाधार्या द्रव्यादिसंपद्वैफल्यमाह
मूलारा-कुटुंबीणं एतेन द्रव्यसंपत्परिचारकसपश्च सूचिता ॥ अदयाए. निर्दयत्तेन । असंयम पड्जीवनिकाययाधा । धणंतरी वि धन्वंतरिरपि । वैद्यसंपत्सूचनार्थमिदम् ॥
-