________________
मूलाराधना
१४१६
aai विपत्तिमुख वा यः प्रयातो विषीदति ॥
नरा वदन्ति तं षंढं धीराः पुरुषकातरम् ।। १५९६ ॥
विजयोश्या - जो गच्छिज्ज विसायं यो गच्छेद्रियाएं । मद्दलं अप्पं व आवई पत्तो महतवा आपत्रं प्राप्तः ॥ तं पुरस्कातरं पुरुषेषु कातरं । धीरपुरिसा संतुति विंति धीराः सुपुरुषाः पंढ इति बुवन्ति ॥
आदि विषीदतोsवाएं दर्शयति
मूलारा-- विषादं विषादं | आदि आपदं । पुरिसकादरं पुरुषेषु कातरं । ढोति नपुंसकमिति ब्रुषंति ॥ अर्थ - जो छोटी या चडी आपत्ति आनेपर खिन्न होता है धीर पुरुष उसको कातर - डरपोक मनुष्य ऐसा कहते हैं तथा उसको षंढ कहते हैं.
deva freeकंपा अक्खोमा सागरुव्व गंभीरा ॥
विदितो सम्पुरिसा हुति महल्लावईए त्रि || १९३६ ॥ समुद्रा इव गंभीरा निःकम्पाः पर्वता इव ॥
विपद्यपि महिष्ठायां न क्षुभ्यन्ति महाधियः ॥ १५९७ ॥
विजयोदया मेरुमिष्पकंपा मेरुरिव निश्चलाः । अक्लोमा अगाः । सागरोच्व सागर व धिदिवंतो सरिसा धृतिमतः संतोषतः सत्पुरुषाः मलाई विमत्यामापदि अपि ॥ सत्पुरुषसद्वृत्तख्यापनेन विपदि धैर्यमवलम्बयति—
यूलारा-- महावदीए वि महत्या मध्यापदि । अक्षोभ्या होभयितुमशक्याः । अचात्यचित्ता भवतीति संबंधः ।
उक्तं च
समुद्रा इव गंभीरा निष्कंपाः पर्वता इव ॥
विपद्यपि महिठायां न क्षुभ्यति महाधियः ||
अर्थ-चडी आपति आनेपर भी धैर्ययुक्त, संतुष्ट सत्पुरुष मेरुके समान निश्चल रहते हैं. और समुद्रके समान क्षोभरहित होते
आश्वा
७
१४१६