SearchBrowseAboutContactDonate
Page Preview
Page 1428
Loading...
Download File
Download File
Page Text
________________ সাশ্বার मूलाराधना मा कार्बजाषितार्थ त्वं देन्यं स्वकुललांछनम् ।। कुलस्य स्वस्प संघस्थ भा गास्त्वं वेदनावशम्।। १५८६ ॥ बिजयोदया-तह तथा बिपणो जीविदध भवतो जीवितार्थ | कुलस्स संघस्स य मा कुणसु जणे दूसगय कुलस्य संघस्य च दूषणं जने मा काः । किविण कुब्वं कृपणत्वं कुर्वन् । सगणलछ स्वगणलांछन । मूलारा--किवणं कुब्वं कृपणत्यं कुर्धन् । परीपहादिविनिपाते हीनसत्यतां विदधत् । अर्थ-वैसे हे क्षपक! तुम अपने जीवितके लिये अपने कुल और संघको दूषण उत्पन होगा ऐसा कार्य मत करो अर्थात तुम अपनी प्रतिज्ञाम द रहो. मरेसे प्रतिज्ञाका पालन नहीं होता है एसा दीनवचन कहोगे तो तुमारे संपूर्ण गणको लज्जित होना पड़ेगा, गाढप्पहारम्ताविदा वि सुरा रणे अरिसमक्खं ॥ ण महं मंजंति सयं मरंति भिउडीए सह चेव । १५२६ ।। नियंते समरे वीराः पहाराकुलिता अपि ।। कुर्वन्ति भ्रकुटीभंग न पुनरिणां पुरः ।। ५८७ ।। विजयोदया-गाढप्पहारसंताबिदा वि गाटनहारसनापिता अपि शूरा रणे युद्धे । सगं मुह अरिसमकर ण भजति स्वमुखमंग या पुरतो न कुर्वन्ति । भरति प्रियो । मिगुधीर मय भ्रकुम्वा सह च ॥ मूलारा--भजति दक्रयति । सर्थ म्बं मुखं । भिडिमुहा भृकुटयो भुपु येषां ते भृकुवा सहैव नियंने इत्यर्थः ।। ____ अर्थ-शूर पुरुप रणमे गाढ शखप्रहार होनेसे शत्रु के समक्ष मुग्व फिराकर भागते नहीं है. वे अपनी भोहै टेढी करके मरण का ही अंगीकार करते है. सुइ वि आवइपत्ता ण कायरत्तं करिति सप्पुरिसा ॥ कत्तो पुण दीणतं किविणतं वा वि काहिति ॥ १.२७ ।। कातरत्वं न कुर्वन्ति परीषहकरालिताः । किं पुनदीनतादीनि करिष्यन्ति महाधियः ॥१५८८ ।।
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy