________________
भूलाराधना
आश्वास
१३७२
घिजयोक्या-विरियतरार्य वीर्यातरायमलसतया वभाति चारित्रमोहनीयं च । शरीरातल्या साधुः सपा रिग्रहो भवति॥
मूलारा--पष्टम ॥
अर्थ-अलसी होनेसे वीर्यासराय कर्मका बंध होता है. और चारित्र मोहनीय कर्म का भी मंध होता है. शरारमें आसक्ति होनेसे साधु परिग्रह का त्याग नहीं कर सकता है. यह परिग्रह धारक होता है.
मायादोसा मायाए हुंति सव्वे वि पुव्वणिहिहा ॥ धम्मम्मि णिप्पिवासस्स होइ सो दुल्लहो धम्मो ॥ १४५५ ।। मायादोषाः पुरोदिष्टाः समस्ताः सन्ति मायया ।।
धर्मपि नि:प्रियाशस्थ धाँऽस्य सुलभः कथम् ।। १५१४ ॥ विजयोदया-मायादोसा मायादोषाः सर्वेऽपि पूर्वनिर्विशः। मायायो तपसि स्वशक्तिनिगहनलक्षणायां भयंति कि.धम्मम्मि धमें तपोलक्षणे । णिपिवासस्स अनादरस्य जन्मतिर लभो भयति धर्मः ॥
मूलारा-माया सपसि स्वाक्तिनिगहनेन । णिपिवासस्स णिराहरस्य । दुल हो जन्मांतरदुर्लभं तपः॥
अर्थ-तपमें अपनी शक्ति छिपाना ही माया है. माया करने से होनेवाले दोषीका पूर्वमे वर्णन कर चुके हैं जो तप धर्ममें अनादर करता है उसको अन्य जन्ममें धर्म दुर्लभ होता है. दोपांतरपि निवदति- -
पुवुन्ततबगुणपणं चुक्को जं तेग बंचिओ होइ ।। विरियणिगृही बंधदि मायं विरियंतरायं च ॥ १४५६ ॥
अकृणस्तपः सर्वचितोऽस्ति तपोगुणैः ॥
मायावीर्यान्तरायौ च सीवी पध्नाति कर्मणी ॥ १५१५ ।। विजयोक्या-पुश्बुस तवगुणाणं पूर्वोक्तसंदरनिरा चेत्येवमादिभिस्तपःसाध्यैरुपकारः । थुक्को म्युसः । जं यस्मात् । सेा तेनं तपःसाध्योपकारप्रत्युतापन ! वंचिदो होदि वंचितो भवति । विरियणिग्रही पंधवि मायं संघरणपरो मायाकर्म, वीयांतरायंचयनाति ।
छिपाना होगा पिपिवासस्स लभो भवति स्वशक्तिनिगह
BarePARS