SearchBrowseAboutContactDonate
Page Preview
Page 1379
Loading...
Download File
Download File
Page Text
________________ · मूलागधना १३६३ विजयोदय: त्वं निद्राधिजितये || सोमयेोतिषाणां न भवति । तेन प्रीत्यादिसेवां कुरु मूलारा -- प्रीत्यादिचये सति नोदेति || निद्राविजयके लिए दूसरा उपाय. अर्थ- प्रीति, भय और शोक इनमेंसे कोई भी विकार होनेपर निद्रा नहीं आती है. इसलिए निद्रा विजया तूं प्रीत्यादिका सेवन कर. प्रीतिभयशोकानां अशुभ परिणामत्वात्कमपिनिर्मिता । निद्राया वा अविशिष्टत्वात् कथं या संबंरार्थिनो निरूप्यते प्रीत्यादिकं इत्याशंकाय संघर हेतुभूततया तयपदेशं प्रति नियतविषयमुपदर्शयति-भयमागच्छ संसारादो पीदिं च उत्तमम्मि ॥ सोगं च पुरादुच्चरिदादो णिहाविजयहेतुं || १४४२ ॥ ज्ञानाधाराधने प्रीतिं भयं संसारदुःखतः ॥ पाएं पूर्वार्जिते शोकं निद्रां जेतुं सदा कुरु || १५०० ॥ चिमथो - भयमागच्छ भयं प्रतिपद्यस्य । संसारा संसारात पंचविपरिवर्तन रूपात् । प्रीति रत्नत्रयागधनायां । शोकं उद्दिपूर्वकृता । निद्रां विभुं मयादितवत्परिवर्तन शारीर मागंतुक गानसिक स्वाभाविक च दुःखं विचित्रमनुभूतं तत्पुनरप्यायास्यति इति मनः प्राणिधद्धि | कलामा पासष्ठतिमुन्मूलयितुं, अभ्युसनखुनानि च प्रापयितुं, असारशरीरभारमपनेतुं, अनंताम्रत्रो घदर्शन साम्राज्यश्रियमक, कर्मधिपटिय क्षमामिमां अनंतेषु भवेषु अनयासपूर्वी रत्नत्रयाराधनां कर्तुं उद्यनोऽस्मीति प्रीतिभवनीया । हिंसा नुनस्तेयाब्रह्मपरिषदेपु विशुभ मनोवाक्काययोगेषु य विचित्रक्रमजनमूलेषु चतुर्थिवधपर्याय निमित्तेषु अनारतं मंदभाग्यः प्रवृत्तोऽस्मि हिताहितविचारणाविमुग्धबुद्धितया सन्मार्गस्योपदेष्णामनुपलमा घरमानावरोधोदयात्तदुदीरितार्था नवयोधात् । अवगमे सत्यन्यश्रद्धायाः, चारित्रमोहोदयात्सम्मा दुःखांभोधी निमग्नोऽस्मीत्युद्विग्नचिततया च निद्रा प्रयाति || संबरार्थ निद्रां जिगीषता किं विषयं प्रीत्यादित्रयं विधेयमित्याह- मूलारा प्रतिपद्यस्य नरकादिगतिषु असकृत्परिवर्तमानेन शारीर मागंतुकं मानसं स्वाभाविकं च दुःखं मयानुभूवं तत्पुनरपीदमायातीति चेतः प्रणिधेद्दीत्यर्थः ॥ आश्वासः १२६३
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy