________________
आमासा
मूलाराधना १३४८
वर्जयाननिर्लिपमामिः पंच यो विजयतेऽक्षविद्विषः ॥
तस्य सन्ति सकलाः करस्थिताः संपदो मुखननाधपूजिताः ॥ १४७६ ।।
. .... इति इंद्रियनिर्जयः ।। विजयोदया-एवं सम्मं उभरसम्मंगोचरानेकदोषाषहत्त्वं विधार्य स्वबुयथा शेषाध्यपींद्रियाणि पावरसगंध. स्पर्शविषयाणि निर्जेतव्यानि युद्धिमता । सहरसगंधफासे इति पैषयिकी सप्तमी।
मूलारा-एवं लोकद्वयगतानेकदोषावहत्वेन । सहरसगंधफासे शब्दरसगंधस्पर्शविधयाणि ॥ इंद्रियविशेष निर्जयः।
. ... .. अर्थ- इसी प्रकार स्पर्शनेंद्रिय, रसनेंद्रिय, घ्राणेन्द्रिय वगैरह इन्द्रियां भी इहपर लोकमें अनेक दोषोंको उत्पत्र नाली है शानिवार र उनको भी धुद्धिमान पुरुष जीतनेका प्रयत्न करें. अर्थात् इन इंद्रियोंके शब्द रसादिक विषयों में रागद्वेषका संकल्प करना छोडकर समभावना रखनी चाहिये,
फोधजयोपायमाच
जदिदा सबति असंतेण परो त जत्थि मेत्ति खमिदव्वं ॥ अणुकंपा या कज्जा पावइ पाव वरावोति ॥ १४२०॥ दत्ते शापं विना दोष नायं मेंऽस्तीति सद्यते ॥
कृपा कृत्यत्ययं पापं वराकः कथमर्जति ॥१४७७ ।। विजयोदया-जदिवा सयदि असंतेण गदि सापदसता दोपेण शपति परः स दोषो न ममास्तीति क्षमा कार्या। असहोपस्थापनेनास्य मम कि नई इति । अथवानुकंपां आकोशके कुर्याद्वराकोऽसदभिधानेन समार्जयति पापभारं अनेक दुःखाबई। मनीयैदारस्य किंचिन्नायाति दोषजातं । गुणी किमी किंचिद्भवति १ प्राणिनां प्रतिनियता गुणदोषास्सत्तमेष प्रति सुखदुःखयोजनास्ततो मुधामेन कर्मबंधः संपाद्यते इति ।
इदानीं कषायविशेषनिर्जय गाथामामेकानविंशत्या ज्याचाक्षाणः पूर्ष झमालझणं प्रतिपक्षादिभावनास्वभाव क्रोधनिजयोपाय गाघासहफेनाइ-
३... यलास--सपदि माक्रोशति | असतेण अविद्यमानदोषेण अहेतुना । तं पत्थि मेत्ति खमिवयं स शापनिमित्त
-
१६४८