________________
मूलाराधना
आचासा
द्वेष्यो जनः प्रकोपेन जायते बल्लभोऽपि सन् ।।
अकृत्यकारिणस्तस्य नश्यति.मथितं यशः ॥ १४२३ ॥ विजयोदया-सुधि नितरामपि । जनस्य प्रियो मुइतमात्रेणैव द्वेप्यो भयति रोषेण प्रथितमपि यशो नश्यति । कसा ? कुशस अकजकरणेन अवस्य अकार्यकरपणेन ॥
मूलारा- वेसो द्वेष्यः ॥ पधिदोवि प्रख्यातमपि । विश्रुतमपि वा।
अर्थ-क्रोध करनेसे अतिशयप्रिय मनुष्य भी अप्रिय बनता है. अर्थात् क्रोध करनेसे क्रोधी मनुष्यका | सब द्वेष करते हैं. क्रुद्ध होकर मनुष्य अयोग्य कार्य करता है जिससे उसका प्रसिद्ध यशभी नष्ट होता है.
णीयलगो वि कुटो कुणदि अणीयल्ल एव सत्तू वा ॥ मारेदि तेहिं मारजदि वा मारेदि अप्पाणं ।। १६७१ ॥ कुरितः कुरुत मूढो बांधवानाप बापा ॥
परं मारयते तैवा मार्यते म्रियते स्वयम् ।। १४२५ ।। पिजयोदया–णीयल्लगो विरुडो बंधुरपि बंधूकरोति शत्रुवत् । इति संधवान् । मायते पा स्वयं तैरात्मानं या हन्यात् ॥
मूलारा–णीयलगे वि बंधूनपि । अप्णिअलगया अधूनिव । सत्य शत्रूनिव । मारेदि हंति बंधूनपि । तेहिं बंधुभिः अपाणं वा आत्मानं ॥
अर्थ-निकट संबंधी मनुष्य भी क्रोधसे अपने बंधुओंको शत्रुतुल्य समझता है, उनको मारता है अथवा उनसे स्वयं मारा जाता है.
पुज्जो वि गरो अबमाणिज्जदि कोवेण तक्खणे चेव । जगविस्सुदं वि णस्सदि माहप्पं कोहवसियस्स ॥ १३७२ ।। कषितः पूजनीयोऽपि मंडलो वापमन्यते ।। समस्तं लोकविख्यातं माहात्म्यं च पलायते।। १५२५ ।।