________________
मूलारावना
१३०९
मधुलिसामसेर्धारां तीक्ष्णां लेढि स मूढधीः ॥ इंद्रियार्थ सुखं भुंक्ते यो लोकद्वयदुःखदं । १४०२ ।।
विजयोदया - मधुलित्तं मधुना लिप्तां । असिघारं असेधरां । तिक्खं तीक्ष्णां । जह णरो कोई लेहिज्ज यथा तरः कचिदास्वादयति जिया । तह बिसयहं सेवाद तथा विषयसुखं सेवते । दुडाबह ह य परलो दुःखावहमंत्र जन्मनि परत्र च स्वल्पसुखतया बहुदुःखतया च साम्यं पान्तदालिकयोः ॥
विषयसेवायां लोकयदुःखभूयिष्ठायां स्वल्पसुखपट्यस्य प्रयोजकत्वं दृष्टान्तेन समर्थयते 1 मूलारा— लेहेज जिह्वया स्वादयेत् ।
अर्थ - जैसे कोई पुरुष मधसे लिप्त तरवारकी तीक्ष्ण धारा जिह्वासे चाटता है वैसे सर्व प्राणी इहलोक में और परलोक दुःखदायक विषयों का सेवन करते हैं. तरवारकी मधुलिप्त तीक्ष्ण धारा चाटने से थोडासा सुख मिलता है परंतु बहुत दुःख होता है, कैसे विषय भी और दुःख देते हैं अतः दृष्टांत और दार्शन्तिकका साम्य है.
मत्वाच
पकै केन्द्रिय विषय यशषार्तभिर्मृगादिभिरुपद्रवो छातः किं पुनरशेपैद्रिय विषयलंपटजनः प्राप्येऽनर्थे वाच्यमिति
( सण मओ रुवेण पत्रंगो वणगओ विफरिसेण ॥
मच्छो रसेण भमरो गंधेण य पाविदो दोसं || १६५३ || )
रूपशब्द रसस्पर्शगंधासक्ता यथाक्रमम् ॥
पतंग मृगमीने भभ्रमराः प्रलयं गताः ॥ १४०३ ।।
विजयोदया सण यो शट्रेन मृगः वाष्पच्छेच सरस सुरभिणाग्रग्रासेन, मृदुपवनानीतशैत्यस्फटिक संकाशपानीयपानेन च पुष्टमूर्तिरंतःकरणमिव लघुतरमथाणो इरिणो व्याधकलगीतश्रवणेन सुखाकाणतलोचनः, दुयमष्टासमान निशितविशाल विशिखावलीभिश्रतनुर्जयति प्रियतमान्प्राणान् । बणगजो वि फरिण घनमजध विलासिनीमय दुष्प्रवेशासु, संसृतिरिध महतीषु मरण्यानीषु विपद व दुरतिक्रमणीयासु सल्लकीतरुणतरुशाखाहारः, रम्यगिरिनदीविपुलहने, स्पेच्छापानतरुणा निमज्जनो मज्जनैरुपगतप्रीतिः, अनुकूलानेककारिणीक चकेनानु
आश्वासः
१२०९