SearchBrowseAboutContactDonate
Page Preview
Page 1323
Loading...
Download File
Download File
Page Text
________________ मूलाराधना 29 आश्वासः अन्तःशुद्धौ बहिःशुद्धिनिश्चिता जायते यतः ॥ बाह्यं हि कुरुते दोपमन्तर्दोषं विना कुतः ॥ १३९७ ।। चिजयोदया-अभंतरसोधीए अभ्यंतरशुद्ध्या । सुद्धं णियमेण बाहिरं करणं शुझं निश्चयेन यायं करणं । अम्भसोसेश ख गंता गरि मनोज तिवारमादिना । कुणादि गरो बाहिर दोस करोति मरो बाह्यान्दो पान्याकायाश्रयान् ॥ मूलारा- सुद्धं निर्दोपं भवति । याहिरकरणं वाक्कायक्रिया बाहिरं वाक्कायाश्रयं । अर्थ-अभ्यंतर शुद्धिपर नियमसे बाह्य शुद्धि अवलंबित है. अंतरंग यदि अशुद्ध है तो मनुष्य वचन । और शरीरके आश्रयसे दोष करता है. इंद्रिय और काय परिणाम ये अन्तरंग दोष है इनसे आत्मा जब मलिन होता है तब बचन और शरीरसे भी दोष होता है और यदि अन्तरंग परिणाम निर्मल है तो रचनवृत्ति और शरीर प्रवृत्ति भी निश्वयसे शुद्ध होती है. लिंगं च होदि अभंतरस्स सोधीए बाहिरा सोधी । भिउडीकरणं लिंगं जह अंतो जादकोधस्स ॥ १९५०॥ पहिः शुद्धिर्यतो लिंगमन्ताशुद्धःप्रजायते ।। मांतः कोपविमुक्तेन भरकृतिः क्रियते यहिः ॥ १३९८ यत्र प्रयान्ति स्थितिजन्मवृद्धीस्तयते यैईवयं कषायैः ॥ काष्ठं हुताशैरिव तीयतापैस्ते कस्य कुर्वन्ति न दुःखमुग्रम् ॥ १३९९ ॥ यैः पोष्यने दुःखदानप्रवीणास्तेषां पीडां ये ददन्त दुरन्ताम् ।। भीमाकारा व्याघयो वा प्ररूढाः सत्यक्षाथीः कस्य ते न क्षयाय ||१४०।। इति सामान्याक्षकषायदोषाः ॥ घिजजोदया–लिमे च होदि चिरं च भवति । अम्भतरस्स परिणामसोधीए अभ्यतरस्य परिणामस्य शुद्धः । बाहिरा सोधीबार शुधिरनशनादितपोषिषया 1 भिउजीकरणं लिंग भृकुटीकरण लिंग । जह यथा । अंतो जादकोधस्स १३०७
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy