SearchBrowseAboutContactDonate
Page Preview
Page 1288
Loading...
Download File
Download File
Page Text
________________ मूलाराधना सार्थः संस्क्रियमाणोऽसौ भीमा जन्ममहाटबीम् ॥ आचार्यसार्थवाहेन महोद्योगेन लंधते ॥१३३५ ।। बिजयोदया-आयरियसत्थवाहेण आचार्यसार्थवाहेन । णिच्यते॥ सर्वदानपयिना सारपिज्जतो सस्कियमाणः। तयाभूतक्षपकस्य यति विशिष्टस्य यति वृदस्य संसारलंघनोपायमाह -- मूलारा--णिश्वजुत्तेण सततसमाहितेन । सारविजतो संस्कियमाणः । पुनः पुनरसायहेतुज्यावर्तनोपाये नियुज्यमान इत्यर्थः । सो तत्ताहगाराधकसाधुविशिष्टः । सस्थो वाणिज्योगतः । वणिकसंघातः तरदि अतिक्रामति ।। अर्थ-आचार्यरूपी व्यापारिओंके नायकके द्वारा जो कि सर्वदा सावधान रहता है संस्कारयुक्त हवा यह साधुरूप व्यापारिओंका समुदाय संसाररूपी जंगलको तीरकर मोक्षपुरको मुखसे जाता है. तो माणाधित रवाहित साधुसत्थमाउ ॥ इदियचोरोहितो कसायबहुसावदेहितो ॥ १२९१ ॥ तं भावनामहाभांडं त्रायते भवकानने । कषायव्यालतः सूरिरिद्रियस्तेनतस्तथा ॥ १३३६ ।। विजयोक्याम्तो ततः। भाषणावियंत रक्चवि भावनादिभिः प्रयरनं रक्षति | साधुसत्यं ते साधुसार्थ तं। माउस आयुक्तं आस्मना । कुतो रक्षति इत्याशकायां उसरं-दियचोरोहितो द्रियचौरभ्यः, कसायबङसाषवाहितो कपाय बहुश्वापदेभ्यश्च ॥ मोक्षपथप्रस्थायिनो यतिवृदस्याचार्यकार्य मिद्रियकषायसंपाधापायपरित्राणमाह मूलारा-तो सः सार्थवाहायमानो धर्माचार्यः । भावणादिजुत्त भावना रात्रिभोजननिवृत्यष्टप्रवचनमाकाभिर्युक्तं महाव्रतेषु प्रयत्नपरं । जुत्तमिति कचित्पाठः । आजुत्तो सर्वत्रोद्यतः । आजुसमिति कचित्पाठः । पोरेहिं तो पोरेभ्यः । स्वाध्यायध्यानप्रवर्तनेन प्रमादाद्वयावर्तयत्रिंद्रियमत्यनुयायिरागद्वेषक्रियमाणसंयमबाधारहितं यतिवर्ग सूरिः करोतीति भाषः ॥
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy