SearchBrowseAboutContactDonate
Page Preview
Page 1278
Loading...
Download File
Download File
Page Text
________________ RTERe मूलाधना आश्वार ६ भोगमध्ये प्रदीव्यन्ति जन्मदुःखमनारतम् ॥ अपश्यंतो मृतित्रास जालमध्ये झषा इव ॥ १३१९ ।। विजयोदया-जालस्स झालस्य । अंते मध्ये | जहा मच्छा रमंति यथा मत्स्या रमंते । मयमयाणता भयमनचबुध्यमानाः । तह संगादिसु तथा परिनहाविपु सीया रमेति जीवा रमते । संसारमपर्णता संसारमगणयंतः ।। कमिन्यादिभोगेषु निर्भबक्रीडा प्राणिनां दृष्टान्तेन स्पष्टयति मूलारा--अन्ते मध्ये । मयं मृत्युभीति । संसारमगणतो संसाराव बिभ्यत इत्यर्थः॥ ___ अर्थ-धीवरके जालमें मयका जिनको परिज्ञान नहीं है ऐसी मछलियां जैसी खेलती कूदती है, वैसे संसारी जीव संसारभयसे रहित होकर स्त्री वगैरह परिग्रहमें रममाण होरहे हैं. ; ___ कुयोमिपतनमूलानींद्रियसुखामि नियोगतः प्रकृष्टयोपरागयोनिमित्तस्वात् । तासु कुत्सितासु योनिषु उत्पच दुःखामि विचित्राणि अनुभवतः देवादिभवेषु वृत्ता भोगा वस्त्रालंकारभोजनादयो दुःखं निराकर्तु न क्षमा इति वदति माशाहदेन दुक्खेण देवमाणुसभोगे लहूण चावि परिवडिदो ॥ णियदिमदीदि कुजोणी जीवो सघरं पउत्थो वा ॥ १२७६ ॥ प्राप्यापि करतो जीवो देवमानयसंपदम् ।। प्रवासीव निजं स्थानं कुयोनि याति निश्चितं ।। १३२० ।। विजयोदया-दुपस्वेण लक्ष्ण फ्लेशन लाया । देवमाणुसभोगे दैवाम्मानुषांश्च भोगान् । परियडिनो परिपतितः प्रच्युतस्ततो भोगाजीवः । कुजेणी णिययमदीदि मुसितां योनि नियतमुपैति 1 किमिव ! सघर स्वगृई, पउत्यो चा प्रवासीष ॥ दुश्वरतपश्चरणपूर्वनिदानेन देवादिभोगान्प्राप्य भुंजानस्य मोहद्रडिममूलप्रकृष्ठरागबेपपरिणामसंगृहीतदुष्कृतचक्रस्य नियोगेन कुयोनिषत्पतिर्भवति । तत्र च दुःखान्यनुभवतस्तत्ताहकामिन्यादिभोगा न मनागपि परित्रां कुर्वन्तीति गाथाद्वयेनोपदिशति-- मूलारा--दुक्खेण संचमवलेश पूर्वकनिदानेन । परिवढिदो परिभ्युतः। अदीदि पैति । पच्छो वा प्रवासी यथा। १२६०
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy