________________
मूलाराधना
आश्वा
विक्रीणाति तपोनर्घ भोगेन सनिपानकः॥
माणिक्यमिय काचेन सारासाराविचारकः ।। १२८५ ॥ विजयोदया-जह याणिया यथा । चणिजः। एणिय पण्यं । लामत्थं लाभाथ। चिकिणति विकीणति । लोभण लोभन | भोगाण भोगानां । पणिदो पण्यभूतः । सणिदाणो सनिदानः । तदा धम्मो होवि तथा धर्मो भवति ।
भोगाकांक्षया चारित्रं भोगविक्रेय भवेदित्याहमूलारा---पणिय पण्यं विक्रेयद्रव्यं । भोगाण पषिदभूदो भोगविक्रेयता प्रामः ।।
अर्थ-लमे लापानी दोगवश होकर लाभके लिये आपना माल बेच डालता है वैसे निदान करनेवाला मुनि भोगक लिये धर्मरूपी माल बेच डालता है, ऐसा समझ लेना चाहिये. भोगनिदानवतः श्रामण्यं मणिति
सपरिग्गहस्स अब्बभचारिणो अबिरदस्स से मणसा।। कारण सीलबहणं होदि हु णडसमणरूवं व ॥ १२४५ ॥ ससंगस्यानिवृत्तस्य चित्तेनाब्रह्मचारिणः ॥
कायेन शीलवाहित्वं व्यर्थ नदयतेरिव ॥१२८६ ॥ विजयोदया-सपरिम्गहस्स सपरिग्रहस्य भोगनिवानवतो वेदजनितो रागोऽभ्यतरः परिग्रह इति सपरिग्रह इति । तस्य अचंभचारिणो मनसा मैथुनकर्मणि प्रवृत्तस्य । अधिरदस्स अव्यासस्य मैथुनात् । मनसा चित्तन । से तस्य कायेन खुशरीरेणेवा सीलबहण ब्रह्मवतयानं । होदि भवति । इसमणकत्र व नाना श्ररणरूपमिव । कायेन मावधामण्यरहित यथा अफलमेवमिदमपि इति भावः ॥
भोगनिदानवतः श्रामण्यं प्रणिन्दति
मूलारा--सपरिग्गहस्स वेदजनितरागेण अभ्यंतरपरिमयुक्तस्य । अब्बभचारिणो भावमैथुनप्रवृत्तस्य । अधिरदस्स मनसा स्त्रीसेवनानिवृत्तस्य । से भोगनिदानवतो मुनेः । सीलवर्ण प्रावतधारणं । हु एवार्थको यो नैवेत्यर्थः । पडसवणरूले व नटानां यतिवषधारणमिव । यथा कायेन नथतिरूपं धार्यमाणं भारधामण्यरहितत्वा निष्फल तथेदमपीति भावः ।।
१२३