________________
मुलामपना
आश्वासः
पूयावमाणरूवविरुवं सुभगत्तदुब्भगत्तं च ॥ आणाणाणा य तहा विधिणा तेणे व पडिसेज्ज ॥ १२३७॥ सुभगस्थमसौभाग्यं स्वरूपत्वं विरूपता ॥
आज्ञामाज्ञादरो निंदा चित्ते कृत्या न धीमता ।। १२७: ।। विजयोदया-पूयायमाणयविरूष, पूजा, थवमानं परिभवः । रूपशब्दः सामान्य वचनोऽपि शोभनरूपविष यतया इह विरूपशनसंशिधाने प्रयुज्यमानोऽनिशयिते रूप प्रवर्तते । तन सौप्य रूप्यं चत्यर्थः । सुभगत्तनुभगतंच सौभाग्यं दौर्भाग्य च सर्वेषां प्रियत्वं वेयरवं चेति याचन् । आणाणाणा य तहा आदेशाप्रनिम्रातः अनाज्ञा च तथा विधिना माननिषेधप्रकारेणेव । पडिसेज प्रनिषेध्याः । अभिधेयवशालिंगवचनप्रवृत्तिरिति लिम्यंतरेण पूजादिशब्दोपनीतेन प्रतियेध्यशनस्याभिसंबंधः । परिभयं प्रामोऽपि कदाचित्पूज्यते । एवं प्रामास्वनंतेषु जास्तत्र कोऽनुरोगो म्य । दुःसं या परिभव प्राप्ती । पूज्यमानोऽपि बहुषु पुनः परिभवानवाप्स्यति । न चात्मनः पूजायां काचिदवृद्धिः। परिभव वा हानिः मंक पवशावात्मनो जायते प्रीतिपीरताप न केवल पूजागारमवाभ्यामसि । उत्तं च
यः स्तूयत शुचिगुणो मधुगाभिः । सानघते च परवचनावचित्रः ॥ हा चित्रता कधमाय भयसंकटस्थः पामोत्यनकविधिकर्मफलोपयोग । भूत्वा मनुष्यपतयः पुनरव दासा होना भवंति शुचयोऽशुचयश्च भूयः । कात्या च ये युवतिभिर्षिषमानुरूपा ष्या भवंन्यसुभगत्वमुपस्य भूयः॥ उपः कचित्प्रवररत्नविभूषणो यः सरश्यत विकरूपुण्यतया दरिद्रः॥
भृयश्च मित्रबहुगंधुजनोपगूढः सलक्ष्यते व्यसनभारभूदेक एच ॥ उचनीचकुलवत्पूज्यापमानादयोऽपि तस्वीः । प्रत्याख्येया इत्याख्याति -
मूलारा-अवमाण परिभवः । न्यायेन तेणेय । कालमणमित्यादिप्रबंधोक्तन । पडिसेवा प्रसिध्याः । तथाहि प्राप्तपरिभवोऽपि कदापित्पूज्यते पुनर्बहुशः परिभषः । एवं प्राप्ता नंतपु पूजाः । न चैवमप्युचनीचकुलबजीवस्य वृद्धि हानी स्यातां तत्कास्य पूजायां प्रीतिः । परिभवे चाप्रीतिः। संकल्पशाच्चास्य प्रीतिपरितापौ स्यातां न केवल पूजावमानाभ्यां । एवमन्येष्वपि शुभाशुभधर्मेषु व्यतिप्रंगनिषेधः कलयः॥
अर्थ-मानकषायका त्याग जैसे करना योग्य है वैसे उसके साथ पूजा-लोकॉसे आदरसत्कार प्राप्त होना अचमान-परामष अनादर प्राप्त होना, रूप-सौंदर्य, विरूप-कुरूपता, सुभगता-सौभाग्य, दुर्भाग्य,आशा सर्वत्र अखंडित रहना, और उसका लोकोंसे पालन न होना, इत्यादिकोंसे गर्न या दुःख होता है परंतु बहमी त्यागना योग्य है.
TECERemeter