________________
नहीं करनी चाहिये. अर्थात उनका तिरस्कार करना योग्य नहीं हैं. मनुष्यको धर्ममें अधिकार करना योग्य है. अर्थात् धर्माचरण करना उसका कर्तव्य है और पापकार्यसे उसको पराकमुख होना योग्य है"
*RNATOTARA
मूलाराधना
आश्वासा
कालमणतं णीचागोदो होदूण लहइ सगिमुच्चं ॥ जोणीमिदससलागं ताओ वि गदा अतंगाओ ॥ १२३०॥ लाभ लाभमनताश्च नीचामुच्चां प्रपद्यते ॥
सथाप्युच्चा अपि प्राप्ता अनंता योनयो भवे ।। १९७१।। विजयोदया कालमर्णतं गीचागोदो होदूण अनंतकालं नीत्रैर्गोत्रो भूत्वा । लभदि सगिमुच जोणि 1 लभते सकदुगांत्रं । कीरशी दरसलाम इतर शलाका ! रतरा नीचाँनयः । गदा अर्णताओ आनंता प्राप्ता केन जीवेन ।
यद्यप्ययमात्मा संसारे पर्यटननंतशो नीचा योनी चो लब्ध्वा कथमप्यंतरांतरोगां योनिमेकैकशो लभते तथाप्य' नंतनीचयोनिलाभांतरालवर्तिन्य, उच्चा चोनयोऽप्यनंतर एवानेनानादिकालेन लब्धा इत्युपदिशति
मूलारा–णीचागोदो नीचत्रः । सागै सकृत् । उच्च जोणि उच्चैर्गोत्रं । इतरा नीचर्योनयः । शलाका अंतरा न्तरवर्तिन्यो यस्या उच्चैयर्योनेस्तां । ताओ वि ता अश्यन्तर लेऽन्तराले लब्ध्वा अप्युर्योनयो गदा प्राप्ताः । उक्तं च--
लाभ लाभमनंताभ नीचामुषां प्रपद्यते ।।
तथाप्युषा अपि प्राप्ता अनंता चोनयो भवेत् ॥ तत्कोऽस्य देवायत्ते मान्यकुले प्रसूतस्य मदः । को वा निगे फुले जातस्य विपादः कर्तव्य इत्युपेक्षष श्रेयसीति शिक्षासर्वस्वं ॥
अर्थ-यह जीव अनंतकालतक नीच गोत्रकर्मके उदयसे उच्च कुलमें जन्म लेता है. इस जीवन अनंतपार नीच कुलमें जन्म लिया है.
१२२६
बहुसो वि लडविजडे को उच्चतम्मि विभओ णाम ॥ बहुसो वि लद्धविजडे णीचते चावि किं दुक्ख ॥ १२३१ ॥