________________
मूलाराधना
গাধা
१२१७
कुडो वि अप्पसत्थं मरणे पच्छेइ परवधादीयं ।। जह उम्गसेणघादे कदं णिदाणं वसिडेण ।। १२१८ ॥ अशस्तं याचसे शुद्धो मरणेऽन्यवधं कुधीः॥
अयाचंताग्रसेनस्य वसिष्ठो हननं यथा ॥ १२५९ ॥ विजयोदया-कुजो थि परुशोऽपि । अप्पसत्यं पश्यधादिकं । मरणे मरणकाले पच्छेदि भार्थयते । जघा यथ उम्गलेणघाये उनसेनमरणे 1 कवं णिवा घसिष्टेण पसिन यतिना ।।
क्रोधावपि तदप्रशस्त स्थापित्याइमूलारा-वसिटेण वसिष्ठेन यसिना ॥
अर्थ-क्रुद्ध होकर मरणसमयमें शत्रुवधादिककी इच्छा करना यह भी अप्रशस्त निदान है. वसिष्ठ नामक पुनीने उग्रसेन राजाका वध करगेत मिदान किया गा जिसने ३६ तर उग्रसेन साका कंस नामक पुत्र हुआ था. अपने पिताको कारागारमें बंद कर यह राज्यपर आरुद हुआ. ( आराधना कपाकोषमें इसकी कथा है.
भोगभिवाननिरूपणा
दविगमाणुसभोगो णारिस्सरसिठिसत्थवाहतं ।। केसवचकधरतं पच्छंतो होदि भोगकदं ॥ १२१५ ॥ स्वर्गभोगिनरनाथकामिनीः श्रेष्टिचक्रिवलसार्थवाहिनां ।।
भोगभूतिमधियो निदानकं कांक्षतो भवति भोगकारणम् ।। १२६० ।। बिशयोदया-दविगमाणुसभोगे देथेषु मनुजेषु च भन्मोगान् । पच्छतो अभिलपति भोगकर्द भोगतं निदान । पारिस्सरसिडिसत्यवाहत्तं नारीत्य, ईश्वरत्वं, श्रेष्ठिस्य, सार्थवाहत्यं च । केसषचक्रधरतं वासुदेवाय सकलचक बर्तित्वं च पांछति भोगार्थ । भोगनिदानं च भवति ॥
भोगनिदानमाह - मूलारा-मारीस्सर नारीत्वमीश्वरवंप । पच्छतो यांछति सति । देवमयंभोगान्भोगार्थमेव व स्त्रीवादीनि ॥
१२१७
१५३
।