SearchBrowseAboutContactDonate
Page Preview
Page 1233
Loading...
Download File
Download File
Page Text
________________ भूनावना भावास अतिचार छिपानेका भाव रहना मायाशस्य है. अर्थात् ये तीन शल्य तोका-चारित्रपरिणामका घात करते है ऐसा सिद्ध हुआ. तत्थं णिदाणं तिविहं होइ पसत्थापतत्थभोगकदं ! तिविध पि तं णिदाणं परिपथो सिद्धिमग्गस्स ॥ १२१५ ।। निषेत सिद्धिलाभस्थ विभवककम्प्रषम् ।। निदान त्रिविधं शस्तमशस्तं भोगकारणम् ।। १२५६ ।। विजयोदया-तव्य नेषु शल्येषु णिदाणं निदानारूपं शल्यं । तियि विधि । होदि भवनि | सत्यमपसाच. भोगफदं प्रशस्तमिदानमप्रशस्तनिदान, भोगनिदानं चेति । निविध मिलिदान त्रिप्रकारमपि निदान परिपथो विघ्नः । सिद्धिमम्मम्स रत्नत्रयस्य ।। निदानस्य विध्य रत्नत्रयप्रतिबंधकत्वं चानिधत्तेमलारा-भोगकई भोगा इष्टेन्द्रियार्थाः कृता येन तोगकृतं । भोगकारणमित्यथः । पडिपंथो विनः ॥ अर्थ--तीनशल्योमेसे निदान नामक शल्यक तीन भेद हैं, प्रशस्त निदान, अप्रशस्तनिदान और भोगत निदान ये तीनो भी निदान रत्नत्रयके विरोधी हैं. प्रशत्तनिदाननिरूपणार्थोत्तरगाथा संजमहेदं पुरिसत्तसत्तबलचिरियसंघदणबुद्धी ॥ सावअबंधुकुलादीणि णिदाणं होदि हु पसत्थं ॥ १२१६ ।। नृत्वं सत्वं पलं वीर्य संहतिं पाचन कुलं॥ वृत्ताय याचमानस्य निदान शस्तमुच्यते ॥ १२५७ ।। विजयोदया--संजमशेषु संयमनिमित्त पुरिसससत्तथलविरियसंघक्षणबुद्धी पुरुषत्वमुत्साहः. बलं शरीरगतं धाख्य, वीर्य धीयांतरापक्षयोपशमः परिणामः अस्थिधविश्या वऋषभनागचसंहननादिः । एतानि पुरुषत्वादीनि संयमसाधनानि मम स्युरिति चित्तप्रणिधान प्रशस्तनिदानं सायपर्व धुकुलादिनिदान अरिष्ट्रकुले, पंधुकुले वा उत्पत्ति मार्थना प्रशस्तनिदान ।
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy