________________
आश्वास
मूलाराधना १२१३
बतपरिणामोपधातनिमिसानि शल्यानि ततस्तद्वर्जन कार्यमित्याच -
णिस्सल्लरसेव पुणो महम्वदाई हवंति सव्वाई ॥ बदभुवहम्मदि तीहिं दु णिदाणमिच्छत्तमायाहिं ॥ १२१५ ॥ महानतानि जायंते निःशल्यस्य तपस्विनः ।।
निदानवचनामिथ्यादर्शनहन्यते व्रतम् ॥ १२५५ ॥ बिजयोदया-णिस्सलुस्सेव शल्यरहितस्वैष शृणाति हिनस्तीति शल्यं । शरफटकादि शरीरादिप्रवेशि तेन तुल्यं यत्पाणिनो बाधानिमित्तं, अंतर्निविष्ट परिणामजातं तन्छल्यमिह गृहीतं । महत्वदाई महानतानि भवंति 1 शल्य कस्यचिदेव प्रतस्योपघातकं, यथा एषणासमिन्याचो अहिंसाप्रतम्यत्याशंका निरस्थति सर्वगन्नो। नन च महत्त्वेन यत. मवशेष्यं । मिथ्यात्वादिशल्यं अणुब्रतान्यपि अन्त्यय । सन्यं प्रस्तुतत्वान्महावतानामित्यमुक्त। अत्र चो-हिसादिभ्यो निरनिपरिणाममात्राणि अतानि । शल्ये मिथ्यात्वादिके सति किं न भति? येनैवमुच्यते निःशल्पस्यैव महानतानि भयंति ? पतत्प्रतिविधानायाहू-बदमुबहम्माद व्रतमुपदन्यते । तीहिंदु तिसृभिः । णिदाणमिच्छसमायाहि निदानमिथ्या स्वमायाभिः । अल्पान्तरत्वाम्मायाशयस्य पूर्वनिपात इति चेन-मिथ्यात्वं व्रतषिघातं प्रकर्षेण करोतीति प्रधानं ततो मिथ्यात्वं मायाचति बिपने मंडे मिथ्यात्वमस्य पूर्वनिपातः पवानिदानशन बंसः तस्याल्पान्तरस्यापूर्वनिपातः । सभ्यम्चारित्रमिद मोक्षमार्गन्धेन प्रस्तुतं, तकच नासतो सम्यग्दर्शनशामयोर्भवति । सति मिथ्यात्वे विरोधिनिन ते स्तः । समीचीनमानमर्शनचारित्ररत्नत्रयस्याम्मुखः । अनंतहानादिकामान्यत्र चित्तप्रणिधान परमेतत्फलं स्यादिति निदानं । तच सम्यग्दर्शनादिपरंपरया व्रतोपयातकारि । मनसा स्वातिवारनिगृहनलक्षणा माया व प्रतमुपहन्तीति मन्यते ॥
अतानि रिरक्षिषुणा मुमुक्षुणा प्रतोपघातनिमित्तांतर्निविष्टपरिणामलक्षणानि त्रीण्यपि शल्यानि बज्यांनीति शिक्षार्थमाह---
मूलारा-सव्वाई यथा एषणासमित्यभावः अहिंसावतस्वैवं शल्य कस्यचिदेव प्रतस्योपहनन भविष्यतीत्याशंका निरासार्थमिद, अणुव्रतग्रहणार्धे या। चंदं स्वनिमित्ताजातं ग्रहदाणुतं । तीहिं दु तिमृभिरपि । तथाहि-सम्यक्चारित्रमिहमोक्षमार्गत्वेन प्रस्तुतं तच सम्बग्दर्शनशानयोः सतोरेव भावान् । तच स्वविरोधिनि मिथ्यात्वे सति न स्यादिति मिश्यात्वेन व्रतमुपहन्यते । तथा रत्नत्रयान्मुक्तरनंतशानादेोऽन्यत्र इभेतस्मान्मे गूयादिति चित्तपाणिधान निदानमिध्यते । तब सम्यग्दर्शगमनिचरत्तन्मूलं पतमुपहन्तोव । तथा मायात्र गनसा स्यातिचारनिगूहनलक्षणा गृह्यतेऽतः साप व्रतोपघातिनीति मन्यते ॥
१२१३