SearchBrowseAboutContactDonate
Page Preview
Page 1218
Loading...
Download File
Download File
Page Text
________________ मूलाराधना समितो लिप्यते नाचीवमध्ये चरन्नपि ॥ स्निग्धं कमलिनीपत्रं सलिलैरिव वाःस्थितम् ॥ १२३९।। विजयोदया-एउमणिपत्तं इत्यनया गाथया-एमपत्रं यथा नोदकेन विलिप्यते स्नेहगुणसमन्धित । तथा कार्यसु शरीरेषु माणभृतां प्रतिमानोऽपि न लिप्यते साधुः समितिभिहेतुभूताभिः । । उक्तार्थसमनार्थ युक्तिमुपन्यस्यति-- __ मूलारा-सभिदीहि समितिभिर्विशिष्टः । ण लिप्पदि हिंसादिभिर्न बध्यते । कापसु षड् जीवदेहेषु । इरियंदो प्रवर्तमानः । अत्र कायशब्देन प्राणिशरीरपीडनापाचमानकर्मत्वपरिणतिकास्तद्योन्यपुद्गलाः सकललोकव्यापिनो गृछते । तथैव दृप्रांते साध्यव्यामसाधनस्य दर्शयितुं दास्यत्वात् । तथा च प्रयोगः--यद्यद्धि वर्जनसमर्थगुणान्वितं तत्तत्र प्रवर्तमानमपि तेन न लिप्यते । यथा जलबिवनश्रमस्नेहनगुणान्वितं पद्मिनीरत्रं जलान्तःप्रवर्यपि जलेन । प्राणिशरीरपीढनापायमानकर्मवत्परिणतिकत योग्यपुद्गलविवर्जनसमर्थसमिति गुणान्वितश्व साधुस्तस्माल्लोकच्यापिषु तेषु अन्तः प्रवर्तमानोऽपि न लिप्यते ॥ अर्थ --- स्नहगुणसे युक्त कमलका पत्र जलस लिन होता नहीं है तद्वत् प्राणिक शरीरोंमें विहार करने वाला यतिराज समितिओंसे युक्त होनेसे पापसे लिप होता नहीं. सरबाले वि पड़ते जह दढकवचो ण बिज्झदि सरेहि ॥ तह समिदीहिं ण लिप्पइ साधू कारसु इरियंतो ॥ १२०२ ॥ बध्यते समितो नाधैः कायमध्ये भ्रममपि ।। सन्नद्धो बिध्यते कुत्र शरवर्षे रणांगणे ।। १२४० ।। घिजयोदया-सरबासे बि पड़ते शरवर्षेऽपि पसति सति च रणांगणे यथा हतकवचो न शरमिंघते, लचा समितिभितुभूताभिने लिप्यते हिंसादिना कायेषु पर्तमानो मुनिः ॥ तमेवार्थमुदाहरणांतरेण द्रढयति मृटारा-सरवासे वाणवृष्टौ वर्षग्रहणेन असकृत्यात्तै लमयति ॥ दढकवयो अभेद्यसनाहः । अत्रापि प्रयोग: पूर्ववत्कल्पनीयः॥
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy