________________
मूलाराधना
समितो लिप्यते नाचीवमध्ये चरन्नपि ॥
स्निग्धं कमलिनीपत्रं सलिलैरिव वाःस्थितम् ॥ १२३९।। विजयोदया-एउमणिपत्तं इत्यनया गाथया-एमपत्रं यथा नोदकेन विलिप्यते स्नेहगुणसमन्धित । तथा कार्यसु शरीरेषु माणभृतां प्रतिमानोऽपि न लिप्यते साधुः समितिभिहेतुभूताभिः ।
। उक्तार्थसमनार्थ युक्तिमुपन्यस्यति--
__ मूलारा-सभिदीहि समितिभिर्विशिष्टः । ण लिप्पदि हिंसादिभिर्न बध्यते । कापसु षड् जीवदेहेषु । इरियंदो प्रवर्तमानः । अत्र कायशब्देन प्राणिशरीरपीडनापाचमानकर्मत्वपरिणतिकास्तद्योन्यपुद्गलाः सकललोकव्यापिनो गृछते । तथैव दृप्रांते साध्यव्यामसाधनस्य दर्शयितुं दास्यत्वात् । तथा च प्रयोगः--यद्यद्धि वर्जनसमर्थगुणान्वितं तत्तत्र प्रवर्तमानमपि तेन न लिप्यते । यथा जलबिवनश्रमस्नेहनगुणान्वितं पद्मिनीरत्रं जलान्तःप्रवर्यपि जलेन । प्राणिशरीरपीढनापायमानकर्मवत्परिणतिकत योग्यपुद्गलविवर्जनसमर्थसमिति गुणान्वितश्व साधुस्तस्माल्लोकच्यापिषु तेषु अन्तः प्रवर्तमानोऽपि न लिप्यते ॥
अर्थ --- स्नहगुणसे युक्त कमलका पत्र जलस लिन होता नहीं है तद्वत् प्राणिक शरीरोंमें विहार करने वाला यतिराज समितिओंसे युक्त होनेसे पापसे लिप होता नहीं.
सरबाले वि पड़ते जह दढकवचो ण बिज्झदि सरेहि ॥ तह समिदीहिं ण लिप्पइ साधू कारसु इरियंतो ॥ १२०२ ॥ बध्यते समितो नाधैः कायमध्ये भ्रममपि ।।
सन्नद्धो बिध्यते कुत्र शरवर्षे रणांगणे ।। १२४० ।। घिजयोदया-सरबासे बि पड़ते शरवर्षेऽपि पसति सति च रणांगणे यथा हतकवचो न शरमिंघते, लचा समितिभितुभूताभिने लिप्यते हिंसादिना कायेषु पर्तमानो मुनिः ॥
तमेवार्थमुदाहरणांतरेण द्रढयति
मृटारा-सरवासे वाणवृष्टौ वर्षग्रहणेन असकृत्यात्तै लमयति ॥ दढकवयो अभेद्यसनाहः । अत्रापि प्रयोग: पूर्ववत्कल्पनीयः॥