SearchBrowseAboutContactDonate
Page Preview
Page 1200
Loading...
Download File
Download File
Page Text
________________ Depar डरावना आश्वासः विजयोदया-कायकिरियाणियत्ती कायस्थीवारिकावेः शरीरस्य या क्रिया सस्या निवृत्तिः सरीरंगे गुत्ती शरीरविषया गुप्तिः कायगुप्तिरिति यावत् । आसनस्थानशयनादीनां मियाश्चात् सा चात्मनः प्रवर्तकत्वात् कथमात्मना कार्या क्रियान्यो व्यावृत्तिः । अथ मतं, कायस्य पर्यावः क्रिया, कायाच्चार्थातरमात्मा ततो द्रब्यान्तरपर्यायात् द्रव्यांतर तत्परिणामशू तथाऽपरितं व्यावृत्तं भवतीति फायक्रियानिवृत्तिगत्मनो भण्यते । सर्वेषामेवात्मनाभित्थं कायगुप्तिः स्यात् न चेति । अत्रोप्यों-कायस्य संधिनी क्रिया कायशय्देनोग्यते । तस्याः कारणभूतात्मनः क्रिया पाक्रिया तस्या लिसिः 1 काउस्सगो कायोत्सर्गः शरीरस्थाशुचितामसारतामाििमत्तता चावत्य तद्गतममतापरिहारः काय गुप्तिः । अन्यथा शरीरमायुः शखलायबद्ध त्यक्तुं न शक्यते इत्यसंभवः कायोत्सर्गस्प । धातूनाम नेकार्थत्वात् गुप्तिर्निवृत्तिवचनं इहेति सूत्रकाराभिषाकोऽन्यथा 'कायकिरियाणिवत्ती सरीरगे गुत्ती' रति कथं बयात् । कायोत्सर्गग्रहणे निवलता भण्यते । यब कायफिरिपाणिपत्ती इति न वक्तव्यं, कायोत्सर्गः कायगुप्तिरित्येतदेव वाच्यं इति चेत् न कायविषय ममेदभावरहिमत्वमपेक्ष्य कायोत्सर्गस्य प्रवृत्तेः । धावनगमनलंबनाविक्रियासु प्रसस्यापि कायगुप्तिः स्थान वेष्यते । अथ कायक्रियानिवृसिरित्येतावदुच्यते मूर्खापरिगतस्यापि अपरिस्पंदता विद्यते इति कायगुप्तिः स्यात् । तत उभयोपादानं व्यभिचारनिवृसये । फर्मावाननिमितसकलकायक्रियानिवृत्तिः कायगोचरममतात्यागपरा चा कायगुप्तिरिति सूधार्थः । हिंसाविणियसी चा सरीरगुती हववि विठ्ठा हिंसाविनिवृसी शरीराप्तिरिति रष्टा जिनागमे, माणिप्राणवियोजन, धानत्तावान, मिथुनकर्म शरीरेण, परिग्रहावानमित्यादिका या विशिश किया सेठ कायशादेनोग्यते । कायिकोपकतेगुपितावरितः कायगुप्तिरिति व्यागयातं सूरिणा ॥ ___ कायगुमि द्विधा लक्षयति मुलारा-मायकिरियाणियत्ती कायस्य औरिकादिशरीरस्य संबंधिनी क्रिया परिणामः । उपकरणप्रहणनिक्षेपण गमनादिकर्मलक्षणा कायक्रिया । अत्र पुनः सत्कारणभूता जीवस्य किया तच्छाम्देन गृहाते काये कारणोपचारात । तेन कायकियायां कारणभूतायाः कियायाः सकाशादात्मनो निवृत्तिावृत्तिः कायक्रियानिवृत्तिरात्मनः कायपरिसंदनि मत्तस्वपरिरपंदाप्रवर्तकनेत्यर्थः ।। काउस्तग्गो शारीरस्याशुचितामसारतामपग्निमित्ततां च भावयतस्तद्तममत्वपरिहारः । कर्मादाननिमित्तसकलकायक्रियानिवृत्तिः । कायगोचरममतात्यागपुरोगा कायगुप्रिरित्युभयं तन्ननणं । यदि हि कायक्रियानिवृत्तिरित्येबोच्यते तदा मुर्छावस्थायां कायपरिस्पंदाभावात्कायगुनिरनिष्टानुपज्येश । अश्व कायोत्सर्ग: कायगुप्तिरित्येवोच्येत तदापि कायविषयममेदभावरहितस्य गमनादि कियाप्रवृत्तस्यापि कायगुप्तिरनिष्टा प्रसध्यत इति व्यभिचारनिवृत्त्यर्थमुभयोपादान ॥ सरीरगे १९८२
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy