________________
मूलाराधना
भाश्चात
उसका फल नरकादिगतिओं में विविध दुःखरूप प्राप्त होता है, इ[लोक और परलोकके दोषोंका परिहार हो ऐसी अभिलापा जिनके मन में उत्पन्न हुई है वे मंपूर्ण परिग्रहोंका त्याग करे. ऐसा इस विवेचनका अभिप्राय है.
धुतं चेलपरित्यागमेव मूति आत्रेलासमिनि न इतरल्यागभित्याशंकायामाच
देसामासियसुत्तं आचेलकति तं खु ठिदिकप्पे ॥ लुलोत्य आदिसद्दो जह तालपलंबसुत्तम्मि || ११२३ ।। उद्देशामर्शक सूत्रमाचेलक्यमिति स्थितम् ॥
स्लुप्तोऽधवादिशब्दोऽन तालपालम्बसूत्रवत् ॥११६० ।। विजयोदया-वेसामासिंगसुसं परिग्रहकदेशामर्शकारिसूत्र बाचेलकति आचेलषयमिति । तं खु तत् । ठिविकप्पे स्थितिकरूपे पाच्य प्रवृसं सूत्रं नियोमतो मुमुक्षूणां यत्कर्तध्यतया स्थित तस्थितमुच्यते स्थितिकल्पः । स्थितप्रकारः । एतदुक्तं भवति-चेलग्रहणं परिग्रहोपलक्षपा, सेन सकल ग्रंथत्याग आवेलपयशम्यस्यार्थ इति । तालपलंयंपाकापदिति सूत्रे तालशयो न तविशेषचचमः किंतु बनस्पत्येकदेशस्तपिशेष उपलक्षणाय वनस्पतीनां गृहीतं । तथा चोक कल्पे--
हरितनणोसहिगुच्छा गुम्मा घल्लीलदा य रकप्ता य॥ पचं यणपकदीमो तालोहसेण आदिहा । इति । तालेदि दळेदित्तिव तलेख जावेत्ति उस्सिदो यत्ति ॥
तालाविणो तरुलिययणकठीण यदि पााम प्रलंयं द्विविध मूलप्रलं, अग्रप्रलंचंच कंदमूलफलायं, भम्यनुप्रवेशिकंवमलप्रलयं, अंकुरप्रचालफलपत्राणि अनप्रलंयानि | नालस्य प्रलंग तालमलं वनस्पत कुरादिकं च लभ्यत इति यथा सुधार्थस्तथेहापीति मम्यते । अधया सुप्तोथ आदिशदो ट्रनाथ सभे आदिशध्दः । अचलादिम्बमिति प्रासे । यथा तालपलंत्रमुनम्मि यथा नालप्रलंबसूत्र । नालादीनि शब्दप्रयोगमाया नाटपरंवामिन्युक्तं । नथाचीन गिजांतदिति निश्चय नय सरकारेण देशमर्शकगूत्रं हाननं । आदिशब्दलोपोऽध हालालेवसूर्य न तु देशाप्रर्शक भवन नि ||
ननु च आचेठक्कुटमिय इत्यादि सूत्रे वस्त्रमावत्याग एक ज्ञायते तत्वान्न पुगरिनरस्त्यागस्तरकथ मुच्यते " चेलादि सव्वसंगच्चाओ पहमो हु होदि ठिदिकापो' इत्यत्रा ---
मूलारा--देसामासिय इत्यादिस्थितिकरूपे वाच्ये तत्प्रथमतयोपादिष्टमाचेलक्यमिति सूत्रं वेशामर्शक । बाह्य
११३..
ना