SearchBrowseAboutContactDonate
Page Preview
Page 1111
Loading...
Download File
Download File
Page Text
________________ लाराधना १८९३ तह वे मच्चुवधपरो बहुदुक्ख सप्पत्र हुलम्म | संसारबिले पडिदो आसामूलम्मि संलग्गो ॥ १-६४ ॥ मृत्युच्याघ्रेक्षितो दुःखसर्पे जन्मविले गतः ॥ लूयमानस्तथा मूढो बहुभिर्विघ्नमूषकैः ।। १०९७ ॥ विजयोदया—तह चैव तथैव मच्रो मृत्युावेणाभिद्रुतः । संसारविले पडिदो संसार एवं बिलः तस्मिन्पतितः । कीदृग्भूते यदुःखसकुलं आशामूले। संलग्गो सभ्यग्लशः॥ मूलाग-पेति- आसागुरादिकांना मुलमिवालंबन भूतत्वात् । इसीका आगे दो गाथाओं से वर्णन करते हैं अर्थ---इस मनुष्य के पीछे मृत्युरूपी व्याघ्र लगा है. यह मनुष्य अनेक दुःख रूपी सर्प जिसमें निवास करते हैं ऐसे संसाररूपी बिलमें गिरा है. परंतु इसने आशारूपी वेली की जब हाथमें पकड़ रक्खी हैं. बहुविग्धमूसएहिं आशामूलम्मि तम्मि छिज्जते ॥ N लेहदि विभयचिज्जो अप्पसुहं बिसयमधुबिंदु ॥ १०६५ ॥ आशामूले दृढं लग्नो विषयास्वादने रतिम् ॥ महतीं कुरुते नाशमपश्यन्नग्रतः स्थितः ॥ १०९८ ।। इति अभीव्यम् ॥ विजयोदया - पिग्यमूसंगहिं य बहुभिर्विप्रमूषकैः आशामूलम्मि तम्मि हिज्जेते | आशाक्ये मूले तमिच्छिमांगे। लेहदि खाइति । विभयविज्जो निर्भयो निर्लज्ज । अभ्यसु विसयमधुविंदु अल्पखं विषयमधु बिंदु अल्पसुखनिमिचत्यादल्पसुखमित्युच्यते विषयमधुदितुं विषयशब्देन रूपादय इत्युच्यते । तेषु पुरो वर्तमानस्य पुलस्कंध वर्तमानाः कतिपयाः पर्याया अतिस्वल्पात एव मधुबिंदवः ॥ अधुधन्तं ॥ मूलारा-बहुविग्धेदि बिसयमधुबिंदु विषयश्चक्षुरादिना गृह्यमाणो रूपायर्थो मध्विव स्वल्पसुखनिमित्तत्वात् । तस्य विदुस्तत्क्षणभज्यमानपुरोऽवस्थित मुनिविपर्याय: । तथा चावोचाम सिद्ध के. भवसी ६ १०९३
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy