SearchBrowseAboutContactDonate
Page Preview
Page 682
Loading...
Download File
Download File
Page Text
________________ श्लोक श्लोक सं./पृष्ठ सं. | श्लोक श्लोक सं./पृष्ठ सं. सुख दुःख सहा वृत्त सुखं साप्सरसो 'देवाः सुखाय यदि लभ्यन्ते सुताई पाटलीपुत्रे २०१४/५५२ २०१६/५५३ २१२०/५८० २१४७/५८५ | स्थूल सूक्ष्मं च चेद् दोषं स्थिरत्वं नयते पूर्व स्थेयांसः प्रियधर्माण: स्थानानि तानि सर्वाणि स्थानतश्चलति नाकपर्वतः स्थावर नारकद्वंद्वं स्थूलौ मनो-वचो-योगौ ६११/१९९ ६५१/२१० ६७७/२१६ १३७८/३९२ १५६७/४३१ २१६९/५९२ २१९२/५९८ ३२८/१२३ ५९२/१९५ ९३७/२७९ 'स्ना' स्नान्ति क्षपकतीर्थे ये २०८०/५७० सूत्रानुसारतः साधोः सूरिधारणया संघः सूरि भक्तेन पानेन सूर्योपाध्याय-संघानां सूरेभांति प्रभावेण सूक्ष्म साधारणोद्योत सूक्ष्मलोभगुणस्थाने सूक्ष्मलोभगुणस्थाने सूक्ष्मौ मनोवचो योगी सूक्ष्मक्रियेण रुद्धोऽसौ २१६८/५९२ स्फुटीकृता पूर्वजिनागमादियं (प्रश.) ७/६२० २१७६/५९३ २१९३/५९८ २१९५/५९९ स्त्री-राज-मन्मथाहार. स्त्री-निःश्रेण्योन्नतस्यापि स्रोतसा नीयमानस्य स्रंसते बपि ज्ञानं स्त्रैणषंढत्व-तैरश्च ६८१/२१७ ९७६/२८७ १३२२/३८० १४१०/३९८ १४५९/४१० ६०२/१९७ सेव्यमानो यथाहारो सेवमानो यथा वह्नि सेवमानो नरो नारी सेवन्ते मद्य-गोमांस. सेव्यते क्षपको येन १३११/३७८ १६१३/४४१ २०८३/५७० ९८/३९ सोऽथवा पंचधा शय्या सोढ्वा तृष्णा-बुभुक्षे ते १७७/७१ १६८९/४६५ स्ववशत्वमदोषत्वं स्वपक्षे चिह्नमालम्ब्य स्वाध्याय पंचश: स्वाध्यायेन यतः सर्वा स्वन्यस्त जिनवाक्यस्य स्वसुर्विधर्मतां दृष्ट्वा स्वयं साधोः स्थिरत्वे स्वान्तानिष्टमपि ग्राह्य स्वस्तवेन गुणा यान्ति स्वल्पोऽप्यन्यगुणो धन्यं स्वस्यापरस्य वा त्यागे स्वभ्यस्तं कुरुते ज्ञानं स्वकीये परकीये वा स्वमातुरप्यविश्वास्यो १११/४५ २०३/७९ २०७/८२ ३३९/१२७ ३६८/१३५ ३७०/१३६ स्तेनो वा जागरूकेभ्यः स्तेनाग्नि-जल-दायाद स्तोष्यते क्षपकः सूरेः स्तेयासत्यवचोरक्षा 'स्थ' स्थविरस्य प्रमाणस्य स्थूलं व्रतातिचारं यः १६७४/४६३ १७६६/४८२ १७८८/४८७ ७०५/२२३ ७९४/२४८ ८६५/२६६ ८७५/२६८ ३३६/१२७ ६०६/१९८
SR No.090279
Book TitleMarankandika
Original Sutra AuthorAmitgati Acharya
AuthorChetanprakash Patni
PublisherShrutoday Trust Udaipur
Publication Year
Total Pages684
LanguageHindi
ClassificationBook_Devnagari & Principle
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy