SearchBrowseAboutContactDonate
Page Preview
Page 669
Loading...
Download File
Download File
Page Text
________________ - ..... - ... मरणकण्डिका - ६४५ . श्लोक श्लोक सं./पृष्ठ सं. | श्लोक श्लोक सं./पृष्ठ सं. १७५०/४७९ . २०६६/५६७ ११/६११ - ११९/४८ २९१/१०७ ३०६/११४ -.- -.- मंदिरादिषु तुंगेषु मंत्रकौतुक तात्पर्य भूति. महाविकार कारिण्यो ममत्वं कुरुते हित्वा मनीषितं वस्तु समस्तमंगिनां महामते ! तिष्ठ निराकुलः त्वं मध्ये गणस्य सर्वस्य मधुरा लोचनैषादी मनुष्यः कृतपापोऽपि मलं क्षिपन्ति चत्वारो मम पितृ-जननी-सदृशः मध्यस्थो न कपिः शक्य: मन्दायते मतियांति महान्तं दोषमासाद्य मत्सराविनयायास मयूर-देहवदेहो मन्मनैः कोमलैर्वाक्यैः महिला मन्मथावास महाधन-समृद्धोऽपि महाश्रमकरे भारे मनसो दोषविश्लेषो मनोगुप्त्येषणादान महिलालोकनालापौ महाव्रतानि जायन्ते मधुरा: सेवमाना हि मध्यं दिनार्कतप्तस्य मता बहिः क्रियाशुद्धि मधुलिप्तामसेर्धारा मर्त्यमांस-रसासक्तः महोपशम-सत्वाढ्यै मनः कायासुखव्याघ्र. मनसा वपुषा वचसा भगवन् १८०/७३ मधुलिप्तामसेधारा मंदी भवन्ति जीवस्य २२१/८६ महन् मध्यम नक्षत्रे २९८/११० महँचिंतितलाभाय (आ.स्त.) ३९९/१४२ 'मा' ५३७/१८० मान-माया-मद-क्रोध ५४५/१८४ मा स्म कार्षीर्विहारं त्वं ५९५/१९६ मावश्यके कृथा जातु ६४२/२०७ मा स्म धर्मधुरं त्याक्षु ६९४/२२१ मार्गे चोरापगा-राज ७४४/२३२ मा छेदयन्तु स्वयशो ७९७/२४९ मा ग्रहीषु परीवाद ९२२/२७६ मारयत्यथवा सूरि ९७१/२८५ माया-निदान-मिथ्यात्व १०२०/२९४ मा स्म कार्षीः प्रमादं त्वं १०९८/३०९ माक्षिकं मक्षिकाभिर्वा ११४३/३१८ | माहात्म्यं भुवनख्याति ११४६/३१९ । मान्या ये सन्ति माना १२०२/३३५ | मातारस्तीर्थकर्तृणां १२३५/३४३ मासेन बुदबुदीभूतं १२४५/३४६ मासेन पुलकाः पंच १२६२/३६० मासमेकं स्थितोऽध्यक्ष १२६६/३६४ मांसपेशी-शिरा-स्नायु १२७२/३६६ मानसः स्वल्प-सत्त्वस्य १२९९/३७५ मातृ-स्वस-सुताः पुंस १३२१/३८० मार्गोद्योतोययोगाना १४१५/३९९ माया शल्येन ही बोधे: १४२१/४०१ मार्दवं कुर्वतो जन्तोः १४२६/४०३ | मानेन सद्यः सगरस्य पुत्रा १४८०/४१४ माया-दोषाः पुरोद्दिष्टाः १५४८/४२८ | मातेवास्ति सुविश्वास्यः १५६८/४३२ मानिनो योगिनो धीराः .- ३६९/१३६ ३८१/१३८ ५१०/१७४ ५६२/१८८ ७६७/२३९ ८१४/२५४ ९३८/२७९ ९७७/२८७ १०३६/२९७ १०५६/३०२ १०५७/३०२ १०६१/३०३ १०७४/३०५ ११३८/३१८ ११४९/३१२ १२४९/३४८ १३४९/३८५ १४५२/४०८ १४५३/४०८ १५३३/४२६ १५४२/४२७ १६०१/४३९
SR No.090279
Book TitleMarankandika
Original Sutra AuthorAmitgati Acharya
AuthorChetanprakash Patni
PublisherShrutoday Trust Udaipur
Publication Year
Total Pages684
LanguageHindi
ClassificationBook_Devnagari & Principle
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy