________________
श्लोक
गंभीरां मधुरां स्निग्धां
गंभीरां मधुरां श्रव्यां
गंधे रूपे रसे स्पर्शे
गंभीरं मधुरं स्निग्धं
गंगायां नावि मझायां
गंध- प्रसून धूपाद्यैः
गाथका वादका नर्त्तकाश्चाक्रिका गात्रैर्मुञ्चति वर्चासि
गाढप्रहार- विद्धोऽपि
गिरिकन्दर-दुर्गाणि
गीतार्थैरपि नो कृत्या
गुड-तैल-दधि-क्षीर गुणदोषौ प्रजायेते
गुर्वी दृष्ट्वामरो मानी गुर्वी यद्यपि पीडास्ति गुणबंधनमारुह्य
'गि'
गुणाः स्थितस्येति बहुप्रकारा गुणैरमीभिः कलितोष्टभिर्जनैः गुरोर्निजं दोषमभाषमाणो गुणानामालयः सत्यं
गुह्यैरवयवैः स्त्रीणां
गुणागुणौ न जानाति गुणैरशेषैः कलिते मनोरमै
गृह्णाति प्रासुकां भिक्षां गृहीतार्थी गणी प्रार्थ्य गृह्णानस्य यतेः सूरे:
'गु'
'गॄ'
मरणकण्डिका।
श्लोक सं. / पृष्ठ सं.
२८८/१०७
५२३ / १७७
११६० / ३२३
१५९४/४३७
१६२३ / ४४४
२१४० / ५८३
६६० / २१२
१०९०/३०७
१६३२ / ४५०
११९६ / ३३३
७१६ / २२५
२२२/८७ ३६६ / १३५.
३७५/५३७
४६४ / १६१ ५३० / १७९
६१८/२००
८७१ /२६७
१०९१ / ३०८
१४३८/४०६
१५५५/४२९
१६८१ / ४६४
१७७६ / ४८४ १९३४/५३२
२२६/८७
४९५/१४६
४३१/१५०
-
६३१
श्लोक
गृहस्थवचनं मुक्त्वा गृह्णात्यवर्णवादं यः
गृहीतुं शक्यते जातु
गृद्ध्या कांक्ष-कारणं सेवते
गृहवास तथा त्यक्त्वा गृहीतोऽक्षग्रहाघ्रातो गृह्णीते मुंचमानोऽडुगी
गृह्णता मुंचता दारुणं कल्मषं
'गो'
गो- स्त्री - ब्राह्मण - बालानां गोमहिषीहयरासभरक्षी
गधा छ गोपासक्ता सुतं हत्वा
ग्रन्थो लोकद्वये दोषं ग्रन्थो महाभयं नृणां
ग्राह्यस्तथोपदेशोऽयं
ग्रामस्याभिमुखं कृत्वा
घोटकोच्चार तुल्यस्य
चक्षुर्दृष्टेर्मतः सारः चतुरंगं प्रपात्ल्यापि
चतुरंग परीणाम चतस्रो गृध्नुतासक्ति
चतुर्णां कषायाणां
'ग्रा'
चतुरंगमगीतार्थो
चत्वारो वादिनोऽक्षोभ्याः
चतुर्विधस्य संघस्य
चर्मरोमाणि जायन्ते
चमरीणां कचं क्षीरं
श्लोक सं./ पृष्ठ सं.
६३६ / २०४
९४० / २७९
१००३ / २९२
१२४० / ३४४
१३९२ / ३९५
१३९७/३९६
१८६४/५१०
१८८९/५१८
८२७/२५७
९५१/२८२
९८७ / २८९
१४२८/४०४
११७८/३२७
१९८४ / ३३०
३८६ / १३९ २०६४/५६५
१४९४ / ३९९
१५/७
१८/७
२०२ / ७९
२२०/८६
२६९/१०१
४४७/१५६
६९८/२२२
७०९/२२४
१०५८/३०२
११०१/३०९