________________
मरणकण्डिका - ६२२
श्लोक
श्लोक सं./पृष्ठ सं. | श्लोक
श्लोक सं./पृष्ठ सं.
९०१/२७२ ९०९/२७४ ९२१/२७६
१३४४/३८४ १३६५/३८९ १४१६/४०० १४३०/४०४ १४३५/४०४ १४३२/४०४ १४५६/४१०
९६१/२८३ ९६४/२८४ ९८४१८८ १०२३/२९५ १०२७/२९५ १०६३/३०३ ५०६५/३०३ १०७२/३०५ १०८५/३०७ १०९३/३०८ १०९५/३०८ १११५/३१२
अदत्ते तृणमात्रेऽपि अब्रह्म दशधा त्यक्त्वा अरत्यग्निशिखा जालै अवमन्य भवाम्भोधौ अभिलष्य चिरं लब्ध्ना अनर्थकारणं पुंसां अकृतेमपराये असत्यानां गृहं योषा अनलो दहने पुंसां अमेध्य-सदृशं वान्तं अमेध्यं भक्षयनेकं अमेध्यस्य कुटी गात्र अभविष्यन्न चेद् गात्रं अंगारस्येव कायस्य अभ्यंगोद्वर्तन-स्नान अपश्यन्नग्रतो मृत्यु अमेध्य-निर्माण-ममेध्यपूर्ण अविश्वस्तोऽप्रमत्तो यः अहं वः कथं किं में अरण्ये नगरे ग्रामे अवशस्य नरस्यार्थी अन्तरे द्रव्यशोकेन अर्थप्रसक्तचित्तोऽस्ति अमीभिरखिलैर्दोषै अंकुशो गतसंगत्वं अनेनैव प्रकारेण असंमताग्रहः साधोः अप्रवेशोऽननुज्ञाते अर्हद् गणधराचार्य अशस्तं याचते क्रुद्धो अनपेक्ष्य यथा सौख्यं अधमों निजे गेहे
अतर्पकमविश्वाम अक्षचौरहताः केचित् अन्तः शुद्धौ बहिः
अग्रिनेव हृदयं प्रदयते । अरत्यर्चि; करालेन अभाष्या भाषते अरतिर्जायते माथी अनुभुक्तं स्वयं यावत् अकुर्वाणस्तपः सर्वैः अकुर्वतस्तपोऽन्येऽपि अज्ञानतिमिरोच्छेदि अभ्यंग-स्वेदनालेप अयोग्यमशनं पानं अहमाराधयिष्यामि अग्निमध्यगताः केचिद् अवमौदर्यमंत्रेण अग्निराजसुतः शक्त्या अमी तपोधनाः प्राप्ताः असुरैवैतरण्यां च अत्राणपतितः क्षोण्या अवशेन त्वया सोढा असंयमप्रवृत्तानां अभूतपूर्वमन्येषा. अवश्यमेव दातव्यं अप्रमाणयता - तेन अतिक्रामति वाजीव अशनं कांक्षतो नित्यं असिधाराविषे दोष. अध्रुवाशरणैकान्य अस्ति कर्मोदये बुद्धिः
अर्थः पापोदये घुसो | अगम्या विषयाः सन्ति
१५३४/४२६ १५३५/४२६ १५४५/४२८ १५७८/४३४ १५८२/४३५ १५९७/४३८ १६०८/४४० १६२४/४४५ १६२८/४४७
११५७/३२२ ११५८/३२२ १२०६/३३६
१२१४/३३७
१२२४/३३१ १२२५/३४० १२५५/३५९ १२६४/३६३ १२६५/३६३ १२७५/३६७
१६४६/४५५ १६६६/४६१ १६८६/४६५ १६९४/४६६ १७१४/४७१ १७१५/४७१ १७१८/४७१ १७४६/४७८ १७४८/४७९ १७५१/४७९ ५८०१/४९३ १८१६/४९७ १८१७/४९८ १८२४/४९९
१३०८/३७७