________________
॥ श्रीवीतरागाय नमः ||
ॐ शास्त्रस्वाध्याय का प्रारम्भिक मंगलाचरण
ॐ नमः सिद्धेभ्यः !
ॐ नमः सिद्धेभ्यः !
ॐ नमः सिद्धेभ्यः !
ओंकारं बिन्दुसंयुक्तं नित्यं ध्यायन्ति योगिनः । कामदं मोक्षदं चैव, ॐ काराय नमोनमः || अविरलशब्दघनौघ- प्रक्षालितसकल-भूतलकलङ्का । मुनिभिरुपासिततीर्था, सरस्वती हरतु नो दुरितम् ।। अज्ञानतिमिरान्धानां, ज्ञानाञ्जनशलाकया । चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ।।
श्रीपरमगुरवे नमः, परम्पराचार्यगुरुभ्यो नमः । सकलकलुषविध्वंसकं, श्रेयसां परिवर्धक, धर्मसम्बन्धकं भव्यजीवमन: प्रतिबोधकारकं, पुण्यप्रकाशकं पापप्रणाशकमिदं शास्त्र 'मरणकण्डिका' नामधेयं अस्य मूलग्रन्थकर्तारः श्रीसर्वज्ञदेवास्तदुत्तरग्रन्थकर्तारः श्रीगणधरदेवाः प्रतिगणधरदेवास्तेषां वचोऽनुसारतामासाद्य पूज्य आचार्य श्रीअमितगति विरचितं इदं शास्त्रं । श्रोतार: सावधानतया शृण्वन्तु ।
मङ्गलं भगवान् वीरो, मङ्गलं गौतमो गणी । मत्रलं कुन्दकुन्दाद्यो, जैनधर्मोऽस्तु मङ्गलम् ॥ सर्वमबलमाङ्गल्यं, सर्वकल्याणकारणम् । प्रधानं सर्वधर्माणां जैनं जयति शासनम् ॥