________________
संधि २१
खुइंचहु पारइ पड़तहो बहुमणियभवतहहलहो । सईबुद्धे णाणविसुद्धे दिण्णउ हत्थु महाबलहो । ध्रुवकं ॥
पुगु तेण पजैपिउं सुइमहुरु भवसयसंघियमलमारहरु । तुइनायपियामहु कुलधवलु णामेण पसिद्धउ सहसयलु । उप्पाइवि केवेलु णाण गणि गड मोक्वणिवासहु परममणि | तुह तायताउ सयबलु णिवरु परिपालिषि सावयवयपैयरु । माहिदसग्गि यत्र अमर सत्तंबुहिआउपमाणधर। गत मेकाहि तझ्या भाषियाउ तुहूं मई सहुं ते बोल्लावियउ। अइबलु तुइ पिउ मयवंतु सि गत वणवासह होएवि रिसि। गयविणयालाई णवजोयणहं सिरि अप्पिपिणियणियणंदणेई । तुह एम पियामहपिर्यपहा सुम्मति देव साहियसुगइ। रुहट्टशाणारूढदुइ
संपत्ता णरयतिरिक्खगइ। पत्ता-हयकम्में जिणवरधम्में वरि उवरि रंकु वि चडइ ||
कयगाः पथिव पार्वे हेट्टामुहूं राउ वि पडइ ।।१।।
तं सुणिवि पबुद्धत भन्क्यणु संकाऊंखाहि विवज्जियउ। अण्णहिं. दिणि उजुगणमेहलहो
अइबलैसुर हुए उवसंतमणु ।। गुरु तेण सुबण्णहिं पुज्जियउ | खलखलखलंतणिज्झरजलहो ।
MBP givi, at the commencement of this Saindhi, the follnwing Stanza -
यस्य जनप्रसिद्धमत्सरभरमनवमपास्य चामणि प्रतिहतपक्षपातपानचौरसि सदा विराजते । वसति सरस्वती च सानन्दमनाविलवदनपङ्कजे
राजति जयतु जगति भरतेश्वरमयममलमङ्गलः ।। MP read विराजयते for विराजते; मलाणिल' for मनाविलं; सञ्जयति जयतु for राजति जयतु; M reads "श्वरसुखममलमल'; P reads वरजयमयममल for "श्वरमयममल । GK
do not give it, १. १. MBP पयं पिउ। २. MBP केवलणाणु गुणि । ३. MRP पध: । ४. P°जोवणाहं । ५.
"पंदणाई। ६. MBP°पिउँ । २. १. MB णिसुणिवि । २. MY अइबल सुउ ।